Declension table of ?pardiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepardiṣyamāṇā pardiṣyamāṇe pardiṣyamāṇāḥ
Vocativepardiṣyamāṇe pardiṣyamāṇe pardiṣyamāṇāḥ
Accusativepardiṣyamāṇām pardiṣyamāṇe pardiṣyamāṇāḥ
Instrumentalpardiṣyamāṇayā pardiṣyamāṇābhyām pardiṣyamāṇābhiḥ
Dativepardiṣyamāṇāyai pardiṣyamāṇābhyām pardiṣyamāṇābhyaḥ
Ablativepardiṣyamāṇāyāḥ pardiṣyamāṇābhyām pardiṣyamāṇābhyaḥ
Genitivepardiṣyamāṇāyāḥ pardiṣyamāṇayoḥ pardiṣyamāṇānām
Locativepardiṣyamāṇāyām pardiṣyamāṇayoḥ pardiṣyamāṇāsu

Adverb -pardiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria