तिङन्तावली ?पर्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपर्दति पर्दतः पर्दन्ति
मध्यमपर्दसि पर्दथः पर्दथ
उत्तमपर्दामि पर्दावः पर्दामः


आत्मनेपदेएकद्विबहु
प्रथमपर्दते पर्देते पर्दन्ते
मध्यमपर्दसे पर्देथे पर्दध्वे
उत्तमपर्दे पर्दावहे पर्दामहे


कर्मणिएकद्विबहु
प्रथमपर्द्यते पर्द्येते पर्द्यन्ते
मध्यमपर्द्यसे पर्द्येथे पर्द्यध्वे
उत्तमपर्द्ये पर्द्यावहे पर्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपर्दत् अपर्दताम् अपर्दन्
मध्यमअपर्दः अपर्दतम् अपर्दत
उत्तमअपर्दम् अपर्दाव अपर्दाम


आत्मनेपदेएकद्विबहु
प्रथमअपर्दत अपर्देताम् अपर्दन्त
मध्यमअपर्दथाः अपर्देथाम् अपर्दध्वम्
उत्तमअपर्दे अपर्दावहि अपर्दामहि


कर्मणिएकद्विबहु
प्रथमअपर्द्यत अपर्द्येताम् अपर्द्यन्त
मध्यमअपर्द्यथाः अपर्द्येथाम् अपर्द्यध्वम्
उत्तमअपर्द्ये अपर्द्यावहि अपर्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपर्देत् पर्देताम् पर्देयुः
मध्यमपर्देः पर्देतम् पर्देत
उत्तमपर्देयम् पर्देव पर्देम


आत्मनेपदेएकद्विबहु
प्रथमपर्देत पर्देयाताम् पर्देरन्
मध्यमपर्देथाः पर्देयाथाम् पर्देध्वम्
उत्तमपर्देय पर्देवहि पर्देमहि


कर्मणिएकद्विबहु
प्रथमपर्द्येत पर्द्येयाताम् पर्द्येरन्
मध्यमपर्द्येथाः पर्द्येयाथाम् पर्द्येध्वम्
उत्तमपर्द्येय पर्द्येवहि पर्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपर्दतु पर्दताम् पर्दन्तु
मध्यमपर्द पर्दतम् पर्दत
उत्तमपर्दानि पर्दाव पर्दाम


आत्मनेपदेएकद्विबहु
प्रथमपर्दताम् पर्देताम् पर्दन्ताम्
मध्यमपर्दस्व पर्देथाम् पर्दध्वम्
उत्तमपर्दै पर्दावहै पर्दामहै


कर्मणिएकद्विबहु
प्रथमपर्द्यताम् पर्द्येताम् पर्द्यन्ताम्
मध्यमपर्द्यस्व पर्द्येथाम् पर्द्यध्वम्
उत्तमपर्द्यै पर्द्यावहै पर्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपर्दिष्यति पर्दिष्यतः पर्दिष्यन्ति
मध्यमपर्दिष्यसि पर्दिष्यथः पर्दिष्यथ
उत्तमपर्दिष्यामि पर्दिष्यावः पर्दिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपर्दिष्यते पर्दिष्येते पर्दिष्यन्ते
मध्यमपर्दिष्यसे पर्दिष्येथे पर्दिष्यध्वे
उत्तमपर्दिष्ये पर्दिष्यावहे पर्दिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपर्दिता पर्दितारौ पर्दितारः
मध्यमपर्दितासि पर्दितास्थः पर्दितास्थ
उत्तमपर्दितास्मि पर्दितास्वः पर्दितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपर्द पपर्दतुः पपर्दुः
मध्यमपपर्दिथ पपर्दथुः पपर्द
उत्तमपपर्द पपर्दिव पपर्दिम


आत्मनेपदेएकद्विबहु
प्रथमपपर्दे पपर्दाते पपर्दिरे
मध्यमपपर्दिषे पपर्दाथे पपर्दिध्वे
उत्तमपपर्दे पपर्दिवहे पपर्दिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपर्द्यात् पर्द्यास्ताम् पर्द्यासुः
मध्यमपर्द्याः पर्द्यास्तम् पर्द्यास्त
उत्तमपर्द्यासम् पर्द्यास्व पर्द्यास्म

कृदन्त

क्त
पर्दित m. n. पर्दिता f.

क्तवतु
पर्दितवत् m. n. पर्दितवती f.

शतृ
पर्दत् m. n. पर्दन्ती f.

शानच्
पर्दमान m. n. पर्दमाना f.

शानच् कर्मणि
पर्द्यमान m. n. पर्द्यमाना f.

लुडादेश पर
पर्दिष्यत् m. n. पर्दिष्यन्ती f.

लुडादेश आत्म
पर्दिष्यमाण m. n. पर्दिष्यमाणा f.

तव्य
पर्दितव्य m. n. पर्दितव्या f.

यत्
पर्द्य m. n. पर्द्या f.

अनीयर्
पर्दनीय m. n. पर्दनीया f.

लिडादेश पर
पपर्द्वस् m. n. पपर्दुषी f.

लिडादेश आत्म
पपर्दान m. n. पपर्दाना f.

अव्यय

तुमुन्
पर्दितुम्

क्त्वा
पर्दित्वा

ल्यप्
॰पर्द्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria