Declension table of ?pardya

Deva

MasculineSingularDualPlural
Nominativepardyaḥ pardyau pardyāḥ
Vocativepardya pardyau pardyāḥ
Accusativepardyam pardyau pardyān
Instrumentalpardyena pardyābhyām pardyaiḥ pardyebhiḥ
Dativepardyāya pardyābhyām pardyebhyaḥ
Ablativepardyāt pardyābhyām pardyebhyaḥ
Genitivepardyasya pardyayoḥ pardyānām
Locativepardye pardyayoḥ pardyeṣu

Compound pardya -

Adverb -pardyam -pardyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria