Declension table of ?parditavat

Deva

MasculineSingularDualPlural
Nominativeparditavān parditavantau parditavantaḥ
Vocativeparditavan parditavantau parditavantaḥ
Accusativeparditavantam parditavantau parditavataḥ
Instrumentalparditavatā parditavadbhyām parditavadbhiḥ
Dativeparditavate parditavadbhyām parditavadbhyaḥ
Ablativeparditavataḥ parditavadbhyām parditavadbhyaḥ
Genitiveparditavataḥ parditavatoḥ parditavatām
Locativeparditavati parditavatoḥ parditavatsu

Compound parditavat -

Adverb -parditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria