Declension table of ?pardamāna

Deva

NeuterSingularDualPlural
Nominativepardamānam pardamāne pardamānāni
Vocativepardamāna pardamāne pardamānāni
Accusativepardamānam pardamāne pardamānāni
Instrumentalpardamānena pardamānābhyām pardamānaiḥ
Dativepardamānāya pardamānābhyām pardamānebhyaḥ
Ablativepardamānāt pardamānābhyām pardamānebhyaḥ
Genitivepardamānasya pardamānayoḥ pardamānānām
Locativepardamāne pardamānayoḥ pardamāneṣu

Compound pardamāna -

Adverb -pardamānam -pardamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria