Declension table of ?pardantī

Deva

FeminineSingularDualPlural
Nominativepardantī pardantyau pardantyaḥ
Vocativepardanti pardantyau pardantyaḥ
Accusativepardantīm pardantyau pardantīḥ
Instrumentalpardantyā pardantībhyām pardantībhiḥ
Dativepardantyai pardantībhyām pardantībhyaḥ
Ablativepardantyāḥ pardantībhyām pardantībhyaḥ
Genitivepardantyāḥ pardantyoḥ pardantīnām
Locativepardantyām pardantyoḥ pardantīṣu

Compound pardanti - pardantī -

Adverb -pardanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria