Declension table of ?paparduṣī

Deva

FeminineSingularDualPlural
Nominativepaparduṣī paparduṣyau paparduṣyaḥ
Vocativepaparduṣi paparduṣyau paparduṣyaḥ
Accusativepaparduṣīm paparduṣyau paparduṣīḥ
Instrumentalpaparduṣyā paparduṣībhyām paparduṣībhiḥ
Dativepaparduṣyai paparduṣībhyām paparduṣībhyaḥ
Ablativepaparduṣyāḥ paparduṣībhyām paparduṣībhyaḥ
Genitivepaparduṣyāḥ paparduṣyoḥ paparduṣīṇām
Locativepaparduṣyām paparduṣyoḥ paparduṣīṣu

Compound paparduṣi - paparduṣī -

Adverb -paparduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria