Declension table of ?pardamāna

Deva

MasculineSingularDualPlural
Nominativepardamānaḥ pardamānau pardamānāḥ
Vocativepardamāna pardamānau pardamānāḥ
Accusativepardamānam pardamānau pardamānān
Instrumentalpardamānena pardamānābhyām pardamānaiḥ pardamānebhiḥ
Dativepardamānāya pardamānābhyām pardamānebhyaḥ
Ablativepardamānāt pardamānābhyām pardamānebhyaḥ
Genitivepardamānasya pardamānayoḥ pardamānānām
Locativepardamāne pardamānayoḥ pardamāneṣu

Compound pardamāna -

Adverb -pardamānam -pardamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria