Declension table of ?parditā

Deva

FeminineSingularDualPlural
Nominativeparditā pardite parditāḥ
Vocativepardite pardite parditāḥ
Accusativeparditām pardite parditāḥ
Instrumentalparditayā parditābhyām parditābhiḥ
Dativeparditāyai parditābhyām parditābhyaḥ
Ablativeparditāyāḥ parditābhyām parditābhyaḥ
Genitiveparditāyāḥ parditayoḥ parditānām
Locativeparditāyām parditayoḥ parditāsu

Adverb -parditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria