Declension table of ?pardat

Deva

NeuterSingularDualPlural
Nominativepardat pardantī pardatī pardanti
Vocativepardat pardantī pardatī pardanti
Accusativepardat pardantī pardatī pardanti
Instrumentalpardatā pardadbhyām pardadbhiḥ
Dativepardate pardadbhyām pardadbhyaḥ
Ablativepardataḥ pardadbhyām pardadbhyaḥ
Genitivepardataḥ pardatoḥ pardatām
Locativepardati pardatoḥ pardatsu

Adverb -pardatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria