Declension table of ?pardyamāna

Deva

NeuterSingularDualPlural
Nominativepardyamānam pardyamāne pardyamānāni
Vocativepardyamāna pardyamāne pardyamānāni
Accusativepardyamānam pardyamāne pardyamānāni
Instrumentalpardyamānena pardyamānābhyām pardyamānaiḥ
Dativepardyamānāya pardyamānābhyām pardyamānebhyaḥ
Ablativepardyamānāt pardyamānābhyām pardyamānebhyaḥ
Genitivepardyamānasya pardyamānayoḥ pardyamānānām
Locativepardyamāne pardyamānayoḥ pardyamāneṣu

Compound pardyamāna -

Adverb -pardyamānam -pardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria