Conjugation tables of pac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpacāmi pacāvaḥ pacāmaḥ
Secondpacasi pacathaḥ pacatha
Thirdpacati pacataḥ pacanti


MiddleSingularDualPlural
Firstpace pacāvahe pacāmahe
Secondpacase pacethe pacadhve
Thirdpacate pacete pacante


PassiveSingularDualPlural
Firstpacye pacyāvahe pacyāmahe
Secondpacyase pacyethe pacyadhve
Thirdpacyate pacyete pacyante


Imperfect

ActiveSingularDualPlural
Firstapacam apacāva apacāma
Secondapacaḥ apacatam apacata
Thirdapacat apacatām apacan


MiddleSingularDualPlural
Firstapace apacāvahi apacāmahi
Secondapacathāḥ apacethām apacadhvam
Thirdapacata apacetām apacanta


PassiveSingularDualPlural
Firstapacye apacyāvahi apacyāmahi
Secondapacyathāḥ apacyethām apacyadhvam
Thirdapacyata apacyetām apacyanta


Optative

ActiveSingularDualPlural
Firstpaceyam paceva pacema
Secondpaceḥ pacetam paceta
Thirdpacet pacetām paceyuḥ


MiddleSingularDualPlural
Firstpaceya pacevahi pacemahi
Secondpacethāḥ paceyāthām pacedhvam
Thirdpaceta paceyātām paceran


PassiveSingularDualPlural
Firstpacyeya pacyevahi pacyemahi
Secondpacyethāḥ pacyeyāthām pacyedhvam
Thirdpacyeta pacyeyātām pacyeran


Imperative

ActiveSingularDualPlural
Firstpacāni pacāva pacāma
Secondpaca pacatam pacata
Thirdpacatu pacatām pacantu


MiddleSingularDualPlural
Firstpacai pacāvahai pacāmahai
Secondpacasva pacethām pacadhvam
Thirdpacatām pacetām pacantām


PassiveSingularDualPlural
Firstpacyai pacyāvahai pacyāmahai
Secondpacyasva pacyethām pacyadhvam
Thirdpacyatām pacyetām pacyantām


Future

ActiveSingularDualPlural
Firstpakṣyāmi pakṣyāvaḥ pakṣyāmaḥ
Secondpakṣyasi pakṣyathaḥ pakṣyatha
Thirdpakṣyati pakṣyataḥ pakṣyanti


MiddleSingularDualPlural
Firstpakṣye pakṣyāvahe pakṣyāmahe
Secondpakṣyase pakṣyethe pakṣyadhve
Thirdpakṣyate pakṣyete pakṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaktāsmi paktāsvaḥ paktāsmaḥ
Secondpaktāsi paktāsthaḥ paktāstha
Thirdpaktā paktārau paktāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāca papaca peciva pecima
Secondpecitha papaktha pecathuḥ peca
Thirdpapāca pecatuḥ pecuḥ


MiddleSingularDualPlural
Firstpece pecivahe pecimahe
Secondpeciṣe pecāthe pecidhve
Thirdpece pecāte pecire


Aorist

ActiveSingularDualPlural
Firstapīpacam apākṣam apākṣam apīpacāva apākṣva apākṣāva apīpacāma apākṣma apākṣāma
Secondapīpacaḥ apākṣīḥ apākṣaḥ apīpacatam apākṣatam apāktam apīpacata apākṣata apākta
Thirdapīpacat apākṣīt apākṣat apīpacatām apākṣatām apāktām apīpacan apākṣuḥ apākṣan


MiddleSingularDualPlural
Firstapīpace apākṣi apakṣi apīpacāvahi apākṣāvahi apakṣvahi apīpacāmahi apākṣāmahi apakṣmahi
Secondapīpacathāḥ apākṣathāḥ apakthāḥ apīpacethām apākṣāthām apakṣāthām apīpacadhvam apākṣadhvam apagdhvam
Thirdapīpacata apākṣata apakta apīpacetām apākṣātām apakṣātām apīpacanta apākṣanta apakṣata


PassiveSingularDualPlural
First
Second
Thirdapāci


Injunctive

ActiveSingularDualPlural
Firstpākṣam pākṣva pākṣma
Secondpākṣīḥ pāktam pākta
Thirdpākṣīt pāktām pākṣuḥ


MiddleSingularDualPlural
Firstpakṣi pakṣvahi pakṣmahi
Secondpakthāḥ pakṣāthām pagdhvam
Thirdpakta pakṣātām pakṣata


Benedictive

ActiveSingularDualPlural
Firstpacyāsam pacyāsva pacyāsma
Secondpacyāḥ pacyāstam pacyāsta
Thirdpacyāt pacyāstām pacyāsuḥ

Participles

Past Passive Participle
pakva m. n. pakvā f.

Past Active Participle
pakvavat m. n. pakvavatī f.

Present Active Participle
pacat m. n. pacantī f.

Present Middle Participle
pacāna m. n. pacānā f.

Present Passive Participle
pacyamāna m. n. pacyamānā f.

Future Active Participle
pakṣyat m. n. pakṣyantī f.

Future Middle Participle
pakṣyamāṇa m. n. pakṣyamāṇā f.

Future Passive Participle
paktavya m. n. paktavyā f.

Future Passive Participle
pākya m. n. pākyā f.

Future Passive Participle
pacanīya m. n. pacanīyā f.

Perfect Active Participle
pecivas m. n. pecuṣī f.

Perfect Middle Participle
pecāna m. n. pecānā f.

Indeclinable forms

Infinitive
paktum

Absolutive
paktvā

Absolutive
-pakya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpācayāmi pācayāvaḥ pācayāmaḥ
Secondpācayasi pācayathaḥ pācayatha
Thirdpācayati pācayataḥ pācayanti


MiddleSingularDualPlural
Firstpācaye pācayāvahe pācayāmahe
Secondpācayase pācayethe pācayadhve
Thirdpācayate pācayete pācayante


PassiveSingularDualPlural
Firstpācye pācyāvahe pācyāmahe
Secondpācyase pācyethe pācyadhve
Thirdpācyate pācyete pācyante


Imperfect

ActiveSingularDualPlural
Firstapācayam apācayāva apācayāma
Secondapācayaḥ apācayatam apācayata
Thirdapācayat apācayatām apācayan


MiddleSingularDualPlural
Firstapācaye apācayāvahi apācayāmahi
Secondapācayathāḥ apācayethām apācayadhvam
Thirdapācayata apācayetām apācayanta


PassiveSingularDualPlural
Firstapācye apācyāvahi apācyāmahi
Secondapācyathāḥ apācyethām apācyadhvam
Thirdapācyata apācyetām apācyanta


Optative

ActiveSingularDualPlural
Firstpācayeyam pācayeva pācayema
Secondpācayeḥ pācayetam pācayeta
Thirdpācayet pācayetām pācayeyuḥ


MiddleSingularDualPlural
Firstpācayeya pācayevahi pācayemahi
Secondpācayethāḥ pācayeyāthām pācayedhvam
Thirdpācayeta pācayeyātām pācayeran


PassiveSingularDualPlural
Firstpācyeya pācyevahi pācyemahi
Secondpācyethāḥ pācyeyāthām pācyedhvam
Thirdpācyeta pācyeyātām pācyeran


Imperative

ActiveSingularDualPlural
Firstpācayāni pācayāva pācayāma
Secondpācaya pācayatam pācayata
Thirdpācayatu pācayatām pācayantu


MiddleSingularDualPlural
Firstpācayai pācayāvahai pācayāmahai
Secondpācayasva pācayethām pācayadhvam
Thirdpācayatām pācayetām pācayantām


PassiveSingularDualPlural
Firstpācyai pācyāvahai pācyāmahai
Secondpācyasva pācyethām pācyadhvam
Thirdpācyatām pācyetām pācyantām


Future

ActiveSingularDualPlural
Firstpācayiṣyāmi pācayiṣyāvaḥ pācayiṣyāmaḥ
Secondpācayiṣyasi pācayiṣyathaḥ pācayiṣyatha
Thirdpācayiṣyati pācayiṣyataḥ pācayiṣyanti


MiddleSingularDualPlural
Firstpācayiṣye pācayiṣyāvahe pācayiṣyāmahe
Secondpācayiṣyase pācayiṣyethe pācayiṣyadhve
Thirdpācayiṣyate pācayiṣyete pācayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpācayitāsmi pācayitāsvaḥ pācayitāsmaḥ
Secondpācayitāsi pācayitāsthaḥ pācayitāstha
Thirdpācayitā pācayitārau pācayitāraḥ

Participles

Past Passive Participle
pācita m. n. pācitā f.

Past Active Participle
pācitavat m. n. pācitavatī f.

Present Active Participle
pācayat m. n. pācayantī f.

Present Middle Participle
pācayamāna m. n. pācayamānā f.

Present Passive Participle
pācyamāna m. n. pācyamānā f.

Future Active Participle
pācayiṣyat m. n. pācayiṣyantī f.

Future Middle Participle
pācayiṣyamāṇa m. n. pācayiṣyamāṇā f.

Future Passive Participle
pācya m. n. pācyā f.

Future Passive Participle
pācanīya m. n. pācanīyā f.

Future Passive Participle
pācayitavya m. n. pācayitavyā f.

Indeclinable forms

Infinitive
pācayitum

Absolutive
pācayitvā

Absolutive
-pācya

Periphrastic Perfect
pācayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstpāpacye pāpacyāvahe pāpacyāmahe
Secondpāpacyase pāpacyethe pāpacyadhve
Thirdpāpacyate pāpacyete pāpacyante


Imperfect

MiddleSingularDualPlural
Firstapāpacye apāpacyāvahi apāpacyāmahi
Secondapāpacyathāḥ apāpacyethām apāpacyadhvam
Thirdapāpacyata apāpacyetām apāpacyanta


Optative

MiddleSingularDualPlural
Firstpāpacyeya pāpacyevahi pāpacyemahi
Secondpāpacyethāḥ pāpacyeyāthām pāpacyedhvam
Thirdpāpacyeta pāpacyeyātām pāpacyeran


Imperative

MiddleSingularDualPlural
Firstpāpacyai pāpacyāvahai pāpacyāmahai
Secondpāpacyasva pāpacyethām pāpacyadhvam
Thirdpāpacyatām pāpacyetām pāpacyantām

Participles

Present Middle Participle
pāpacyamāna m. n. pāpacyamānā f.

Indeclinable forms

Periphrastic Perfect
pāpacyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstpipakṣāmi pipakṣāvaḥ pipakṣāmaḥ
Secondpipakṣasi pipakṣathaḥ pipakṣatha
Thirdpipakṣati pipakṣataḥ pipakṣanti


PassiveSingularDualPlural
Firstpipakṣye pipakṣyāvahe pipakṣyāmahe
Secondpipakṣyase pipakṣyethe pipakṣyadhve
Thirdpipakṣyate pipakṣyete pipakṣyante


Imperfect

ActiveSingularDualPlural
Firstapipakṣam apipakṣāva apipakṣāma
Secondapipakṣaḥ apipakṣatam apipakṣata
Thirdapipakṣat apipakṣatām apipakṣan


PassiveSingularDualPlural
Firstapipakṣye apipakṣyāvahi apipakṣyāmahi
Secondapipakṣyathāḥ apipakṣyethām apipakṣyadhvam
Thirdapipakṣyata apipakṣyetām apipakṣyanta


Optative

ActiveSingularDualPlural
Firstpipakṣeyam pipakṣeva pipakṣema
Secondpipakṣeḥ pipakṣetam pipakṣeta
Thirdpipakṣet pipakṣetām pipakṣeyuḥ


PassiveSingularDualPlural
Firstpipakṣyeya pipakṣyevahi pipakṣyemahi
Secondpipakṣyethāḥ pipakṣyeyāthām pipakṣyedhvam
Thirdpipakṣyeta pipakṣyeyātām pipakṣyeran


Imperative

ActiveSingularDualPlural
Firstpipakṣāṇi pipakṣāva pipakṣāma
Secondpipakṣa pipakṣatam pipakṣata
Thirdpipakṣatu pipakṣatām pipakṣantu


PassiveSingularDualPlural
Firstpipakṣyai pipakṣyāvahai pipakṣyāmahai
Secondpipakṣyasva pipakṣyethām pipakṣyadhvam
Thirdpipakṣyatām pipakṣyetām pipakṣyantām


Future

ActiveSingularDualPlural
Firstpipakṣyāmi pipakṣyāvaḥ pipakṣyāmaḥ
Secondpipakṣyasi pipakṣyathaḥ pipakṣyatha
Thirdpipakṣyati pipakṣyataḥ pipakṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpipakṣitāsmi pipakṣitāsvaḥ pipakṣitāsmaḥ
Secondpipakṣitāsi pipakṣitāsthaḥ pipakṣitāstha
Thirdpipakṣitā pipakṣitārau pipakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipipakṣa pipipakṣiva pipipakṣima
Secondpipipakṣitha pipipakṣathuḥ pipipakṣa
Thirdpipipakṣa pipipakṣatuḥ pipipakṣuḥ

Participles

Past Passive Participle
pipakṣita m. n. pipakṣitā f.

Past Active Participle
pipakṣitavat m. n. pipakṣitavatī f.

Present Active Participle
pipakṣat m. n. pipakṣantī f.

Present Passive Participle
pipakṣyamāṇa m. n. pipakṣyamāṇā f.

Future Active Participle
pipakṣyat m. n. pipakṣyantī f.

Future Passive Participle
pipakṣaṇīya m. n. pipakṣaṇīyā f.

Future Passive Participle
pipakṣya m. n. pipakṣyā f.

Future Passive Participle
pipakṣitavya m. n. pipakṣitavyā f.

Perfect Active Participle
pipipakṣvas m. n. pipipakṣuṣī f.

Indeclinable forms

Infinitive
pipakṣitum

Absolutive
pipakṣitvā

Absolutive
-pipakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria