Declension table of ?pipakṣitavat

Deva

MasculineSingularDualPlural
Nominativepipakṣitavān pipakṣitavantau pipakṣitavantaḥ
Vocativepipakṣitavan pipakṣitavantau pipakṣitavantaḥ
Accusativepipakṣitavantam pipakṣitavantau pipakṣitavataḥ
Instrumentalpipakṣitavatā pipakṣitavadbhyām pipakṣitavadbhiḥ
Dativepipakṣitavate pipakṣitavadbhyām pipakṣitavadbhyaḥ
Ablativepipakṣitavataḥ pipakṣitavadbhyām pipakṣitavadbhyaḥ
Genitivepipakṣitavataḥ pipakṣitavatoḥ pipakṣitavatām
Locativepipakṣitavati pipakṣitavatoḥ pipakṣitavatsu

Compound pipakṣitavat -

Adverb -pipakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria