तिङन्तावली पच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपचति पचतः पचन्ति
मध्यमपचसि पचथः पचथ
उत्तमपचामि पचावः पचामः


आत्मनेपदेएकद्विबहु
प्रथमपचते पचेते पचन्ते
मध्यमपचसे पचेथे पचध्वे
उत्तमपचे पचावहे पचामहे


कर्मणिएकद्विबहु
प्रथमपच्यते पच्येते पच्यन्ते
मध्यमपच्यसे पच्येथे पच्यध्वे
उत्तमपच्ये पच्यावहे पच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपचत् अपचताम् अपचन्
मध्यमअपचः अपचतम् अपचत
उत्तमअपचम् अपचाव अपचाम


आत्मनेपदेएकद्विबहु
प्रथमअपचत अपचेताम् अपचन्त
मध्यमअपचथाः अपचेथाम् अपचध्वम्
उत्तमअपचे अपचावहि अपचामहि


कर्मणिएकद्विबहु
प्रथमअपच्यत अपच्येताम् अपच्यन्त
मध्यमअपच्यथाः अपच्येथाम् अपच्यध्वम्
उत्तमअपच्ये अपच्यावहि अपच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपचेत् पचेताम् पचेयुः
मध्यमपचेः पचेतम् पचेत
उत्तमपचेयम् पचेव पचेम


आत्मनेपदेएकद्विबहु
प्रथमपचेत पचेयाताम् पचेरन्
मध्यमपचेथाः पचेयाथाम् पचेध्वम्
उत्तमपचेय पचेवहि पचेमहि


कर्मणिएकद्विबहु
प्रथमपच्येत पच्येयाताम् पच्येरन्
मध्यमपच्येथाः पच्येयाथाम् पच्येध्वम्
उत्तमपच्येय पच्येवहि पच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपचतु पचताम् पचन्तु
मध्यमपच पचतम् पचत
उत्तमपचानि पचाव पचाम


आत्मनेपदेएकद्विबहु
प्रथमपचताम् पचेताम् पचन्ताम्
मध्यमपचस्व पचेथाम् पचध्वम्
उत्तमपचै पचावहै पचामहै


कर्मणिएकद्विबहु
प्रथमपच्यताम् पच्येताम् पच्यन्ताम्
मध्यमपच्यस्व पच्येथाम् पच्यध्वम्
उत्तमपच्यै पच्यावहै पच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपक्ष्यति पक्ष्यतः पक्ष्यन्ति
मध्यमपक्ष्यसि पक्ष्यथः पक्ष्यथ
उत्तमपक्ष्यामि पक्ष्यावः पक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपक्ष्यते पक्ष्येते पक्ष्यन्ते
मध्यमपक्ष्यसे पक्ष्येथे पक्ष्यध्वे
उत्तमपक्ष्ये पक्ष्यावहे पक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपक्ता पक्तारौ पक्तारः
मध्यमपक्तासि पक्तास्थः पक्तास्थ
उत्तमपक्तास्मि पक्तास्वः पक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपाच पेचतुः पेचुः
मध्यमपेचिथ पपक्थ पेचथुः पेच
उत्तमपपाच पपच पेचिव पेचिम


आत्मनेपदेएकद्विबहु
प्रथमपेचे पेचाते पेचिरे
मध्यमपेचिषे पेचाथे पेचिध्वे
उत्तमपेचे पेचिवहे पेचिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपीपचत् अपाक्षीत् अपाक्षत् अपीपचताम् अपाक्षताम् अपाक्ताम् अपीपचन् अपाक्षुः अपाक्षन्
मध्यमअपीपचः अपाक्षीः अपाक्षः अपीपचतम् अपाक्षतम् अपाक्तम् अपीपचत अपाक्षत अपाक्त
उत्तमअपीपचम् अपाक्षम् अपाक्षम् अपीपचाव अपाक्ष्व अपाक्षाव अपीपचाम अपाक्ष्म अपाक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअपीपचत अपाक्षत अपक्त अपीपचेताम् अपाक्षाताम् अपक्षाताम् अपीपचन्त अपाक्षन्त अपक्षत
मध्यमअपीपचथाः अपाक्षथाः अपक्थाः अपीपचेथाम् अपाक्षाथाम् अपक्षाथाम् अपीपचध्वम् अपाक्षध्वम् अपग्ध्वम्
उत्तमअपीपचे अपाक्षि अपक्षि अपीपचावहि अपाक्षावहि अपक्ष्वहि अपीपचामहि अपाक्षामहि अपक्ष्महि


कर्मणिएकद्विबहु
प्रथमअपाचि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमपाक्षीत् पाक्ताम् पाक्षुः
मध्यमपाक्षीः पाक्तम् पाक्त
उत्तमपाक्षम् पाक्ष्व पाक्ष्म


आत्मनेपदेएकद्विबहु
प्रथमपक्त पक्षाताम् पक्षत
मध्यमपक्थाः पक्षाथाम् पग्ध्वम्
उत्तमपक्षि पक्ष्वहि पक्ष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपच्यात् पच्यास्ताम् पच्यासुः
मध्यमपच्याः पच्यास्तम् पच्यास्त
उत्तमपच्यासम् पच्यास्व पच्यास्म

कृदन्त

क्त
पक्व m. n. पक्वा f.

क्तवतु
पक्ववत् m. n. पक्ववती f.

शतृ
पचत् m. n. पचन्ती f.

शानच्
पचान m. n. पचाना f.

शानच् कर्मणि
पच्यमान m. n. पच्यमाना f.

लुडादेश पर
पक्ष्यत् m. n. पक्ष्यन्ती f.

लुडादेश आत्म
पक्ष्यमाण m. n. पक्ष्यमाणा f.

तव्य
पक्तव्य m. n. पक्तव्या f.

यत्
पाक्य m. n. पाक्या f.

अनीयर्
पचनीय m. n. पचनीया f.

लिडादेश पर
पेचिवस् m. n. पेचुषी f.

लिडादेश आत्म
पेचान m. n. पेचाना f.

अव्यय

तुमुन्
पक्तुम्

क्त्वा
पक्त्वा

ल्यप्
॰पक्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपाचयति पाचयतः पाचयन्ति
मध्यमपाचयसि पाचयथः पाचयथ
उत्तमपाचयामि पाचयावः पाचयामः


आत्मनेपदेएकद्विबहु
प्रथमपाचयते पाचयेते पाचयन्ते
मध्यमपाचयसे पाचयेथे पाचयध्वे
उत्तमपाचये पाचयावहे पाचयामहे


कर्मणिएकद्विबहु
प्रथमपाच्यते पाच्येते पाच्यन्ते
मध्यमपाच्यसे पाच्येथे पाच्यध्वे
उत्तमपाच्ये पाच्यावहे पाच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपाचयत् अपाचयताम् अपाचयन्
मध्यमअपाचयः अपाचयतम् अपाचयत
उत्तमअपाचयम् अपाचयाव अपाचयाम


आत्मनेपदेएकद्विबहु
प्रथमअपाचयत अपाचयेताम् अपाचयन्त
मध्यमअपाचयथाः अपाचयेथाम् अपाचयध्वम्
उत्तमअपाचये अपाचयावहि अपाचयामहि


कर्मणिएकद्विबहु
प्रथमअपाच्यत अपाच्येताम् अपाच्यन्त
मध्यमअपाच्यथाः अपाच्येथाम् अपाच्यध्वम्
उत्तमअपाच्ये अपाच्यावहि अपाच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपाचयेत् पाचयेताम् पाचयेयुः
मध्यमपाचयेः पाचयेतम् पाचयेत
उत्तमपाचयेयम् पाचयेव पाचयेम


आत्मनेपदेएकद्विबहु
प्रथमपाचयेत पाचयेयाताम् पाचयेरन्
मध्यमपाचयेथाः पाचयेयाथाम् पाचयेध्वम्
उत्तमपाचयेय पाचयेवहि पाचयेमहि


कर्मणिएकद्विबहु
प्रथमपाच्येत पाच्येयाताम् पाच्येरन्
मध्यमपाच्येथाः पाच्येयाथाम् पाच्येध्वम्
उत्तमपाच्येय पाच्येवहि पाच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपाचयतु पाचयताम् पाचयन्तु
मध्यमपाचय पाचयतम् पाचयत
उत्तमपाचयानि पाचयाव पाचयाम


आत्मनेपदेएकद्विबहु
प्रथमपाचयताम् पाचयेताम् पाचयन्ताम्
मध्यमपाचयस्व पाचयेथाम् पाचयध्वम्
उत्तमपाचयै पाचयावहै पाचयामहै


कर्मणिएकद्विबहु
प्रथमपाच्यताम् पाच्येताम् पाच्यन्ताम्
मध्यमपाच्यस्व पाच्येथाम् पाच्यध्वम्
उत्तमपाच्यै पाच्यावहै पाच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपाचयिष्यति पाचयिष्यतः पाचयिष्यन्ति
मध्यमपाचयिष्यसि पाचयिष्यथः पाचयिष्यथ
उत्तमपाचयिष्यामि पाचयिष्यावः पाचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपाचयिष्यते पाचयिष्येते पाचयिष्यन्ते
मध्यमपाचयिष्यसे पाचयिष्येथे पाचयिष्यध्वे
उत्तमपाचयिष्ये पाचयिष्यावहे पाचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपाचयिता पाचयितारौ पाचयितारः
मध्यमपाचयितासि पाचयितास्थः पाचयितास्थ
उत्तमपाचयितास्मि पाचयितास्वः पाचयितास्मः

कृदन्त

क्त
पाचित m. n. पाचिता f.

क्तवतु
पाचितवत् m. n. पाचितवती f.

शतृ
पाचयत् m. n. पाचयन्ती f.

शानच्
पाचयमान m. n. पाचयमाना f.

शानच् कर्मणि
पाच्यमान m. n. पाच्यमाना f.

लुडादेश पर
पाचयिष्यत् m. n. पाचयिष्यन्ती f.

लुडादेश आत्म
पाचयिष्यमाण m. n. पाचयिष्यमाणा f.

यत्
पाच्य m. n. पाच्या f.

अनीयर्
पाचनीय m. n. पाचनीया f.

तव्य
पाचयितव्य m. n. पाचयितव्या f.

अव्यय

तुमुन्
पाचयितुम्

क्त्वा
पाचयित्वा

ल्यप्
॰पाच्य

लिट्
पाचयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमपापच्यते पापच्येते पापच्यन्ते
मध्यमपापच्यसे पापच्येथे पापच्यध्वे
उत्तमपापच्ये पापच्यावहे पापच्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपापच्यत अपापच्येताम् अपापच्यन्त
मध्यमअपापच्यथाः अपापच्येथाम् अपापच्यध्वम्
उत्तमअपापच्ये अपापच्यावहि अपापच्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपापच्येत पापच्येयाताम् पापच्येरन्
मध्यमपापच्येथाः पापच्येयाथाम् पापच्येध्वम्
उत्तमपापच्येय पापच्येवहि पापच्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपापच्यताम् पापच्येताम् पापच्यन्ताम्
मध्यमपापच्यस्व पापच्येथाम् पापच्यध्वम्
उत्तमपापच्यै पापच्यावहै पापच्यामहै

कृदन्त

शानच्
पापच्यमान m. n. पापच्यमाना f.

अव्यय

लिट्
पापच्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमपिपक्षति पिपक्षतः पिपक्षन्ति
मध्यमपिपक्षसि पिपक्षथः पिपक्षथ
उत्तमपिपक्षामि पिपक्षावः पिपक्षामः


कर्मणिएकद्विबहु
प्रथमपिपक्ष्यते पिपक्ष्येते पिपक्ष्यन्ते
मध्यमपिपक्ष्यसे पिपक्ष्येथे पिपक्ष्यध्वे
उत्तमपिपक्ष्ये पिपक्ष्यावहे पिपक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिपक्षत् अपिपक्षताम् अपिपक्षन्
मध्यमअपिपक्षः अपिपक्षतम् अपिपक्षत
उत्तमअपिपक्षम् अपिपक्षाव अपिपक्षाम


कर्मणिएकद्विबहु
प्रथमअपिपक्ष्यत अपिपक्ष्येताम् अपिपक्ष्यन्त
मध्यमअपिपक्ष्यथाः अपिपक्ष्येथाम् अपिपक्ष्यध्वम्
उत्तमअपिपक्ष्ये अपिपक्ष्यावहि अपिपक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिपक्षेत् पिपक्षेताम् पिपक्षेयुः
मध्यमपिपक्षेः पिपक्षेतम् पिपक्षेत
उत्तमपिपक्षेयम् पिपक्षेव पिपक्षेम


कर्मणिएकद्विबहु
प्रथमपिपक्ष्येत पिपक्ष्येयाताम् पिपक्ष्येरन्
मध्यमपिपक्ष्येथाः पिपक्ष्येयाथाम् पिपक्ष्येध्वम्
उत्तमपिपक्ष्येय पिपक्ष्येवहि पिपक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिपक्षतु पिपक्षताम् पिपक्षन्तु
मध्यमपिपक्ष पिपक्षतम् पिपक्षत
उत्तमपिपक्षाणि पिपक्षाव पिपक्षाम


कर्मणिएकद्विबहु
प्रथमपिपक्ष्यताम् पिपक्ष्येताम् पिपक्ष्यन्ताम्
मध्यमपिपक्ष्यस्व पिपक्ष्येथाम् पिपक्ष्यध्वम्
उत्तमपिपक्ष्यै पिपक्ष्यावहै पिपक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपिपक्ष्यति पिपक्ष्यतः पिपक्ष्यन्ति
मध्यमपिपक्ष्यसि पिपक्ष्यथः पिपक्ष्यथ
उत्तमपिपक्ष्यामि पिपक्ष्यावः पिपक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिपक्षिता पिपक्षितारौ पिपक्षितारः
मध्यमपिपक्षितासि पिपक्षितास्थः पिपक्षितास्थ
उत्तमपिपक्षितास्मि पिपक्षितास्वः पिपक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपिपक्ष पिपिपक्षतुः पिपिपक्षुः
मध्यमपिपिपक्षिथ पिपिपक्षथुः पिपिपक्ष
उत्तमपिपिपक्ष पिपिपक्षिव पिपिपक्षिम

कृदन्त

क्त
पिपक्षित m. n. पिपक्षिता f.

क्तवतु
पिपक्षितवत् m. n. पिपक्षितवती f.

शतृ
पिपक्षत् m. n. पिपक्षन्ती f.

शानच् कर्मणि
पिपक्ष्यमाण m. n. पिपक्ष्यमाणा f.

लुडादेश पर
पिपक्ष्यत् m. n. पिपक्ष्यन्ती f.

अनीयर्
पिपक्षणीय m. n. पिपक्षणीया f.

यत्
पिपक्ष्य m. n. पिपक्ष्या f.

तव्य
पिपक्षितव्य m. n. पिपक्षितव्या f.

लिडादेश पर
पिपिपक्ष्वस् m. n. पिपिपक्षुषी f.

अव्यय

तुमुन्
पिपक्षितुम्

क्त्वा
पिपक्षित्वा

ल्यप्
॰पिपक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria