Declension table of ?pāpacyamāna

Deva

MasculineSingularDualPlural
Nominativepāpacyamānaḥ pāpacyamānau pāpacyamānāḥ
Vocativepāpacyamāna pāpacyamānau pāpacyamānāḥ
Accusativepāpacyamānam pāpacyamānau pāpacyamānān
Instrumentalpāpacyamānena pāpacyamānābhyām pāpacyamānaiḥ pāpacyamānebhiḥ
Dativepāpacyamānāya pāpacyamānābhyām pāpacyamānebhyaḥ
Ablativepāpacyamānāt pāpacyamānābhyām pāpacyamānebhyaḥ
Genitivepāpacyamānasya pāpacyamānayoḥ pāpacyamānānām
Locativepāpacyamāne pāpacyamānayoḥ pāpacyamāneṣu

Compound pāpacyamāna -

Adverb -pāpacyamānam -pāpacyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria