Declension table of ?pācayitavya

Deva

MasculineSingularDualPlural
Nominativepācayitavyaḥ pācayitavyau pācayitavyāḥ
Vocativepācayitavya pācayitavyau pācayitavyāḥ
Accusativepācayitavyam pācayitavyau pācayitavyān
Instrumentalpācayitavyena pācayitavyābhyām pācayitavyaiḥ pācayitavyebhiḥ
Dativepācayitavyāya pācayitavyābhyām pācayitavyebhyaḥ
Ablativepācayitavyāt pācayitavyābhyām pācayitavyebhyaḥ
Genitivepācayitavyasya pācayitavyayoḥ pācayitavyānām
Locativepācayitavye pācayitavyayoḥ pācayitavyeṣu

Compound pācayitavya -

Adverb -pācayitavyam -pācayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria