Declension table of ?pakvavat

Deva

MasculineSingularDualPlural
Nominativepakvavān pakvavantau pakvavantaḥ
Vocativepakvavan pakvavantau pakvavantaḥ
Accusativepakvavantam pakvavantau pakvavataḥ
Instrumentalpakvavatā pakvavadbhyām pakvavadbhiḥ
Dativepakvavate pakvavadbhyām pakvavadbhyaḥ
Ablativepakvavataḥ pakvavadbhyām pakvavadbhyaḥ
Genitivepakvavataḥ pakvavatoḥ pakvavatām
Locativepakvavati pakvavatoḥ pakvavatsu

Compound pakvavat -

Adverb -pakvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria