Declension table of ?pakvavatī

Deva

FeminineSingularDualPlural
Nominativepakvavatī pakvavatyau pakvavatyaḥ
Vocativepakvavati pakvavatyau pakvavatyaḥ
Accusativepakvavatīm pakvavatyau pakvavatīḥ
Instrumentalpakvavatyā pakvavatībhyām pakvavatībhiḥ
Dativepakvavatyai pakvavatībhyām pakvavatībhyaḥ
Ablativepakvavatyāḥ pakvavatībhyām pakvavatībhyaḥ
Genitivepakvavatyāḥ pakvavatyoḥ pakvavatīnām
Locativepakvavatyām pakvavatyoḥ pakvavatīṣu

Compound pakvavati - pakvavatī -

Adverb -pakvavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria