Declension table of ?pipakṣita

Deva

MasculineSingularDualPlural
Nominativepipakṣitaḥ pipakṣitau pipakṣitāḥ
Vocativepipakṣita pipakṣitau pipakṣitāḥ
Accusativepipakṣitam pipakṣitau pipakṣitān
Instrumentalpipakṣitena pipakṣitābhyām pipakṣitaiḥ pipakṣitebhiḥ
Dativepipakṣitāya pipakṣitābhyām pipakṣitebhyaḥ
Ablativepipakṣitāt pipakṣitābhyām pipakṣitebhyaḥ
Genitivepipakṣitasya pipakṣitayoḥ pipakṣitānām
Locativepipakṣite pipakṣitayoḥ pipakṣiteṣu

Compound pipakṣita -

Adverb -pipakṣitam -pipakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria