Declension table of ?pipakṣantī

Deva

FeminineSingularDualPlural
Nominativepipakṣantī pipakṣantyau pipakṣantyaḥ
Vocativepipakṣanti pipakṣantyau pipakṣantyaḥ
Accusativepipakṣantīm pipakṣantyau pipakṣantīḥ
Instrumentalpipakṣantyā pipakṣantībhyām pipakṣantībhiḥ
Dativepipakṣantyai pipakṣantībhyām pipakṣantībhyaḥ
Ablativepipakṣantyāḥ pipakṣantībhyām pipakṣantībhyaḥ
Genitivepipakṣantyāḥ pipakṣantyoḥ pipakṣantīnām
Locativepipakṣantyām pipakṣantyoḥ pipakṣantīṣu

Compound pipakṣanti - pipakṣantī -

Adverb -pipakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria