Declension table of ?pācayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepācayiṣyamāṇaḥ pācayiṣyamāṇau pācayiṣyamāṇāḥ
Vocativepācayiṣyamāṇa pācayiṣyamāṇau pācayiṣyamāṇāḥ
Accusativepācayiṣyamāṇam pācayiṣyamāṇau pācayiṣyamāṇān
Instrumentalpācayiṣyamāṇena pācayiṣyamāṇābhyām pācayiṣyamāṇaiḥ pācayiṣyamāṇebhiḥ
Dativepācayiṣyamāṇāya pācayiṣyamāṇābhyām pācayiṣyamāṇebhyaḥ
Ablativepācayiṣyamāṇāt pācayiṣyamāṇābhyām pācayiṣyamāṇebhyaḥ
Genitivepācayiṣyamāṇasya pācayiṣyamāṇayoḥ pācayiṣyamāṇānām
Locativepācayiṣyamāṇe pācayiṣyamāṇayoḥ pācayiṣyamāṇeṣu

Compound pācayiṣyamāṇa -

Adverb -pācayiṣyamāṇam -pācayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria