Declension table of ?pācitavat

Deva

NeuterSingularDualPlural
Nominativepācitavat pācitavantī pācitavatī pācitavanti
Vocativepācitavat pācitavantī pācitavatī pācitavanti
Accusativepācitavat pācitavantī pācitavatī pācitavanti
Instrumentalpācitavatā pācitavadbhyām pācitavadbhiḥ
Dativepācitavate pācitavadbhyām pācitavadbhyaḥ
Ablativepācitavataḥ pācitavadbhyām pācitavadbhyaḥ
Genitivepācitavataḥ pācitavatoḥ pācitavatām
Locativepācitavati pācitavatoḥ pācitavatsu

Adverb -pācitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria