Declension table of ?pipakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepipakṣyamāṇaḥ pipakṣyamāṇau pipakṣyamāṇāḥ
Vocativepipakṣyamāṇa pipakṣyamāṇau pipakṣyamāṇāḥ
Accusativepipakṣyamāṇam pipakṣyamāṇau pipakṣyamāṇān
Instrumentalpipakṣyamāṇena pipakṣyamāṇābhyām pipakṣyamāṇaiḥ pipakṣyamāṇebhiḥ
Dativepipakṣyamāṇāya pipakṣyamāṇābhyām pipakṣyamāṇebhyaḥ
Ablativepipakṣyamāṇāt pipakṣyamāṇābhyām pipakṣyamāṇebhyaḥ
Genitivepipakṣyamāṇasya pipakṣyamāṇayoḥ pipakṣyamāṇānām
Locativepipakṣyamāṇe pipakṣyamāṇayoḥ pipakṣyamāṇeṣu

Compound pipakṣyamāṇa -

Adverb -pipakṣyamāṇam -pipakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria