Declension table of ?pācitavatī

Deva

FeminineSingularDualPlural
Nominativepācitavatī pācitavatyau pācitavatyaḥ
Vocativepācitavati pācitavatyau pācitavatyaḥ
Accusativepācitavatīm pācitavatyau pācitavatīḥ
Instrumentalpācitavatyā pācitavatībhyām pācitavatībhiḥ
Dativepācitavatyai pācitavatībhyām pācitavatībhyaḥ
Ablativepācitavatyāḥ pācitavatībhyām pācitavatībhyaḥ
Genitivepācitavatyāḥ pācitavatyoḥ pācitavatīnām
Locativepācitavatyām pācitavatyoḥ pācitavatīṣu

Compound pācitavati - pācitavatī -

Adverb -pācitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria