Declension table of ?pācitavat

Deva

MasculineSingularDualPlural
Nominativepācitavān pācitavantau pācitavantaḥ
Vocativepācitavan pācitavantau pācitavantaḥ
Accusativepācitavantam pācitavantau pācitavataḥ
Instrumentalpācitavatā pācitavadbhyām pācitavadbhiḥ
Dativepācitavate pācitavadbhyām pācitavadbhyaḥ
Ablativepācitavataḥ pācitavadbhyām pācitavadbhyaḥ
Genitivepācitavataḥ pācitavatoḥ pācitavatām
Locativepācitavati pācitavatoḥ pācitavatsu

Compound pācitavat -

Adverb -pācitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria