Declension table of ?pācayitavyā

Deva

FeminineSingularDualPlural
Nominativepācayitavyā pācayitavye pācayitavyāḥ
Vocativepācayitavye pācayitavye pācayitavyāḥ
Accusativepācayitavyām pācayitavye pācayitavyāḥ
Instrumentalpācayitavyayā pācayitavyābhyām pācayitavyābhiḥ
Dativepācayitavyāyai pācayitavyābhyām pācayitavyābhyaḥ
Ablativepācayitavyāyāḥ pācayitavyābhyām pācayitavyābhyaḥ
Genitivepācayitavyāyāḥ pācayitavyayoḥ pācayitavyānām
Locativepācayitavyāyām pācayitavyayoḥ pācayitavyāsu

Adverb -pācayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria