Conjugation tables of ?olaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstolaṇḍayāmi olaṇḍayāvaḥ olaṇḍayāmaḥ
Secondolaṇḍayasi olaṇḍayathaḥ olaṇḍayatha
Thirdolaṇḍayati olaṇḍayataḥ olaṇḍayanti


MiddleSingularDualPlural
Firstolaṇḍaye olaṇḍayāvahe olaṇḍayāmahe
Secondolaṇḍayase olaṇḍayethe olaṇḍayadhve
Thirdolaṇḍayate olaṇḍayete olaṇḍayante


PassiveSingularDualPlural
Firstolaṇḍye olaṇḍyāvahe olaṇḍyāmahe
Secondolaṇḍyase olaṇḍyethe olaṇḍyadhve
Thirdolaṇḍyate olaṇḍyete olaṇḍyante


Imperfect

ActiveSingularDualPlural
Firstaulaṇḍayam aulaṇḍayāva aulaṇḍayāma
Secondaulaṇḍayaḥ aulaṇḍayatam aulaṇḍayata
Thirdaulaṇḍayat aulaṇḍayatām aulaṇḍayan


MiddleSingularDualPlural
Firstaulaṇḍaye aulaṇḍayāvahi aulaṇḍayāmahi
Secondaulaṇḍayathāḥ aulaṇḍayethām aulaṇḍayadhvam
Thirdaulaṇḍayata aulaṇḍayetām aulaṇḍayanta


PassiveSingularDualPlural
Firstaulaṇḍye aulaṇḍyāvahi aulaṇḍyāmahi
Secondaulaṇḍyathāḥ aulaṇḍyethām aulaṇḍyadhvam
Thirdaulaṇḍyata aulaṇḍyetām aulaṇḍyanta


Optative

ActiveSingularDualPlural
Firstolaṇḍayeyam olaṇḍayeva olaṇḍayema
Secondolaṇḍayeḥ olaṇḍayetam olaṇḍayeta
Thirdolaṇḍayet olaṇḍayetām olaṇḍayeyuḥ


MiddleSingularDualPlural
Firstolaṇḍayeya olaṇḍayevahi olaṇḍayemahi
Secondolaṇḍayethāḥ olaṇḍayeyāthām olaṇḍayedhvam
Thirdolaṇḍayeta olaṇḍayeyātām olaṇḍayeran


PassiveSingularDualPlural
Firstolaṇḍyeya olaṇḍyevahi olaṇḍyemahi
Secondolaṇḍyethāḥ olaṇḍyeyāthām olaṇḍyedhvam
Thirdolaṇḍyeta olaṇḍyeyātām olaṇḍyeran


Imperative

ActiveSingularDualPlural
Firstolaṇḍayāni olaṇḍayāva olaṇḍayāma
Secondolaṇḍaya olaṇḍayatam olaṇḍayata
Thirdolaṇḍayatu olaṇḍayatām olaṇḍayantu


MiddleSingularDualPlural
Firstolaṇḍayai olaṇḍayāvahai olaṇḍayāmahai
Secondolaṇḍayasva olaṇḍayethām olaṇḍayadhvam
Thirdolaṇḍayatām olaṇḍayetām olaṇḍayantām


PassiveSingularDualPlural
Firstolaṇḍyai olaṇḍyāvahai olaṇḍyāmahai
Secondolaṇḍyasva olaṇḍyethām olaṇḍyadhvam
Thirdolaṇḍyatām olaṇḍyetām olaṇḍyantām


Future

ActiveSingularDualPlural
Firstolaṇḍayiṣyāmi olaṇḍayiṣyāvaḥ olaṇḍayiṣyāmaḥ
Secondolaṇḍayiṣyasi olaṇḍayiṣyathaḥ olaṇḍayiṣyatha
Thirdolaṇḍayiṣyati olaṇḍayiṣyataḥ olaṇḍayiṣyanti


MiddleSingularDualPlural
Firstolaṇḍayiṣye olaṇḍayiṣyāvahe olaṇḍayiṣyāmahe
Secondolaṇḍayiṣyase olaṇḍayiṣyethe olaṇḍayiṣyadhve
Thirdolaṇḍayiṣyate olaṇḍayiṣyete olaṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstolaṇḍayitāsmi olaṇḍayitāsvaḥ olaṇḍayitāsmaḥ
Secondolaṇḍayitāsi olaṇḍayitāsthaḥ olaṇḍayitāstha
Thirdolaṇḍayitā olaṇḍayitārau olaṇḍayitāraḥ

Participles

Past Passive Participle
olaṇḍita m. n. olaṇḍitā f.

Past Active Participle
olaṇḍitavat m. n. olaṇḍitavatī f.

Present Active Participle
olaṇḍayat m. n. olaṇḍayantī f.

Present Middle Participle
olaṇḍayamāna m. n. olaṇḍayamānā f.

Present Passive Participle
olaṇḍyamāna m. n. olaṇḍyamānā f.

Future Active Participle
olaṇḍayiṣyat m. n. olaṇḍayiṣyantī f.

Future Middle Participle
olaṇḍayiṣyamāṇa m. n. olaṇḍayiṣyamāṇā f.

Future Passive Participle
olaṇḍayitavya m. n. olaṇḍayitavyā f.

Future Passive Participle
olaṇḍya m. n. olaṇḍyā f.

Future Passive Participle
olaṇḍanīya m. n. olaṇḍanīyā f.

Indeclinable forms

Infinitive
olaṇḍayitum

Absolutive
olaṇḍayitvā

Absolutive
-olaṇḍya

Periphrastic Perfect
olaṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria