Declension table of ?olaṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeolaṇḍayiṣyantī olaṇḍayiṣyantyau olaṇḍayiṣyantyaḥ
Vocativeolaṇḍayiṣyanti olaṇḍayiṣyantyau olaṇḍayiṣyantyaḥ
Accusativeolaṇḍayiṣyantīm olaṇḍayiṣyantyau olaṇḍayiṣyantīḥ
Instrumentalolaṇḍayiṣyantyā olaṇḍayiṣyantībhyām olaṇḍayiṣyantībhiḥ
Dativeolaṇḍayiṣyantyai olaṇḍayiṣyantībhyām olaṇḍayiṣyantībhyaḥ
Ablativeolaṇḍayiṣyantyāḥ olaṇḍayiṣyantībhyām olaṇḍayiṣyantībhyaḥ
Genitiveolaṇḍayiṣyantyāḥ olaṇḍayiṣyantyoḥ olaṇḍayiṣyantīnām
Locativeolaṇḍayiṣyantyām olaṇḍayiṣyantyoḥ olaṇḍayiṣyantīṣu

Compound olaṇḍayiṣyanti - olaṇḍayiṣyantī -

Adverb -olaṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria