Declension table of ?olaṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativeolaṇḍayiṣyat olaṇḍayiṣyantī olaṇḍayiṣyatī olaṇḍayiṣyanti
Vocativeolaṇḍayiṣyat olaṇḍayiṣyantī olaṇḍayiṣyatī olaṇḍayiṣyanti
Accusativeolaṇḍayiṣyat olaṇḍayiṣyantī olaṇḍayiṣyatī olaṇḍayiṣyanti
Instrumentalolaṇḍayiṣyatā olaṇḍayiṣyadbhyām olaṇḍayiṣyadbhiḥ
Dativeolaṇḍayiṣyate olaṇḍayiṣyadbhyām olaṇḍayiṣyadbhyaḥ
Ablativeolaṇḍayiṣyataḥ olaṇḍayiṣyadbhyām olaṇḍayiṣyadbhyaḥ
Genitiveolaṇḍayiṣyataḥ olaṇḍayiṣyatoḥ olaṇḍayiṣyatām
Locativeolaṇḍayiṣyati olaṇḍayiṣyatoḥ olaṇḍayiṣyatsu

Adverb -olaṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria