Declension table of ?olaṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativeolaṇḍitavatī olaṇḍitavatyau olaṇḍitavatyaḥ
Vocativeolaṇḍitavati olaṇḍitavatyau olaṇḍitavatyaḥ
Accusativeolaṇḍitavatīm olaṇḍitavatyau olaṇḍitavatīḥ
Instrumentalolaṇḍitavatyā olaṇḍitavatībhyām olaṇḍitavatībhiḥ
Dativeolaṇḍitavatyai olaṇḍitavatībhyām olaṇḍitavatībhyaḥ
Ablativeolaṇḍitavatyāḥ olaṇḍitavatībhyām olaṇḍitavatībhyaḥ
Genitiveolaṇḍitavatyāḥ olaṇḍitavatyoḥ olaṇḍitavatīnām
Locativeolaṇḍitavatyām olaṇḍitavatyoḥ olaṇḍitavatīṣu

Compound olaṇḍitavati - olaṇḍitavatī -

Adverb -olaṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria