Declension table of ?olaṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativeolaṇḍyamānam olaṇḍyamāne olaṇḍyamānāni
Vocativeolaṇḍyamāna olaṇḍyamāne olaṇḍyamānāni
Accusativeolaṇḍyamānam olaṇḍyamāne olaṇḍyamānāni
Instrumentalolaṇḍyamānena olaṇḍyamānābhyām olaṇḍyamānaiḥ
Dativeolaṇḍyamānāya olaṇḍyamānābhyām olaṇḍyamānebhyaḥ
Ablativeolaṇḍyamānāt olaṇḍyamānābhyām olaṇḍyamānebhyaḥ
Genitiveolaṇḍyamānasya olaṇḍyamānayoḥ olaṇḍyamānānām
Locativeolaṇḍyamāne olaṇḍyamānayoḥ olaṇḍyamāneṣu

Compound olaṇḍyamāna -

Adverb -olaṇḍyamānam -olaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria