Declension table of ?olaṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeolaṇḍayiṣyamāṇā olaṇḍayiṣyamāṇe olaṇḍayiṣyamāṇāḥ
Vocativeolaṇḍayiṣyamāṇe olaṇḍayiṣyamāṇe olaṇḍayiṣyamāṇāḥ
Accusativeolaṇḍayiṣyamāṇām olaṇḍayiṣyamāṇe olaṇḍayiṣyamāṇāḥ
Instrumentalolaṇḍayiṣyamāṇayā olaṇḍayiṣyamāṇābhyām olaṇḍayiṣyamāṇābhiḥ
Dativeolaṇḍayiṣyamāṇāyai olaṇḍayiṣyamāṇābhyām olaṇḍayiṣyamāṇābhyaḥ
Ablativeolaṇḍayiṣyamāṇāyāḥ olaṇḍayiṣyamāṇābhyām olaṇḍayiṣyamāṇābhyaḥ
Genitiveolaṇḍayiṣyamāṇāyāḥ olaṇḍayiṣyamāṇayoḥ olaṇḍayiṣyamāṇānām
Locativeolaṇḍayiṣyamāṇāyām olaṇḍayiṣyamāṇayoḥ olaṇḍayiṣyamāṇāsu

Adverb -olaṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria