Declension table of ?olaṇḍayamānā

Deva

FeminineSingularDualPlural
Nominativeolaṇḍayamānā olaṇḍayamāne olaṇḍayamānāḥ
Vocativeolaṇḍayamāne olaṇḍayamāne olaṇḍayamānāḥ
Accusativeolaṇḍayamānām olaṇḍayamāne olaṇḍayamānāḥ
Instrumentalolaṇḍayamānayā olaṇḍayamānābhyām olaṇḍayamānābhiḥ
Dativeolaṇḍayamānāyai olaṇḍayamānābhyām olaṇḍayamānābhyaḥ
Ablativeolaṇḍayamānāyāḥ olaṇḍayamānābhyām olaṇḍayamānābhyaḥ
Genitiveolaṇḍayamānāyāḥ olaṇḍayamānayoḥ olaṇḍayamānānām
Locativeolaṇḍayamānāyām olaṇḍayamānayoḥ olaṇḍayamānāsu

Adverb -olaṇḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria