तिङन्तावली ?ओलण्ड्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओलण्डयति
ओलण्डयतः
ओलण्डयन्ति
मध्यम
ओलण्डयसि
ओलण्डयथः
ओलण्डयथ
उत्तम
ओलण्डयामि
ओलण्डयावः
ओलण्डयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ओलण्डयते
ओलण्डयेते
ओलण्डयन्ते
मध्यम
ओलण्डयसे
ओलण्डयेथे
ओलण्डयध्वे
उत्तम
ओलण्डये
ओलण्डयावहे
ओलण्डयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
ओलण्ड्यते
ओलण्ड्येते
ओलण्ड्यन्ते
मध्यम
ओलण्ड्यसे
ओलण्ड्येथे
ओलण्ड्यध्वे
उत्तम
ओलण्ड्ये
ओलण्ड्यावहे
ओलण्ड्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
औलण्डयत्
औलण्डयताम्
औलण्डयन्
मध्यम
औलण्डयः
औलण्डयतम्
औलण्डयत
उत्तम
औलण्डयम्
औलण्डयाव
औलण्डयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
औलण्डयत
औलण्डयेताम्
औलण्डयन्त
मध्यम
औलण्डयथाः
औलण्डयेथाम्
औलण्डयध्वम्
उत्तम
औलण्डये
औलण्डयावहि
औलण्डयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
औलण्ड्यत
औलण्ड्येताम्
औलण्ड्यन्त
मध्यम
औलण्ड्यथाः
औलण्ड्येथाम्
औलण्ड्यध्वम्
उत्तम
औलण्ड्ये
औलण्ड्यावहि
औलण्ड्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओलण्डयेत्
ओलण्डयेताम्
ओलण्डयेयुः
मध्यम
ओलण्डयेः
ओलण्डयेतम्
ओलण्डयेत
उत्तम
ओलण्डयेयम्
ओलण्डयेव
ओलण्डयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ओलण्डयेत
ओलण्डयेयाताम्
ओलण्डयेरन्
मध्यम
ओलण्डयेथाः
ओलण्डयेयाथाम्
ओलण्डयेध्वम्
उत्तम
ओलण्डयेय
ओलण्डयेवहि
ओलण्डयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ओलण्ड्येत
ओलण्ड्येयाताम्
ओलण्ड्येरन्
मध्यम
ओलण्ड्येथाः
ओलण्ड्येयाथाम्
ओलण्ड्येध्वम्
उत्तम
ओलण्ड्येय
ओलण्ड्येवहि
ओलण्ड्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओलण्डयतु
ओलण्डयताम्
ओलण्डयन्तु
मध्यम
ओलण्डय
ओलण्डयतम्
ओलण्डयत
उत्तम
ओलण्डयानि
ओलण्डयाव
ओलण्डयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ओलण्डयताम्
ओलण्डयेताम्
ओलण्डयन्ताम्
मध्यम
ओलण्डयस्व
ओलण्डयेथाम्
ओलण्डयध्वम्
उत्तम
ओलण्डयै
ओलण्डयावहै
ओलण्डयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ओलण्ड्यताम्
ओलण्ड्येताम्
ओलण्ड्यन्ताम्
मध्यम
ओलण्ड्यस्व
ओलण्ड्येथाम्
ओलण्ड्यध्वम्
उत्तम
ओलण्ड्यै
ओलण्ड्यावहै
ओलण्ड्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओलण्डयिष्यति
ओलण्डयिष्यतः
ओलण्डयिष्यन्ति
मध्यम
ओलण्डयिष्यसि
ओलण्डयिष्यथः
ओलण्डयिष्यथ
उत्तम
ओलण्डयिष्यामि
ओलण्डयिष्यावः
ओलण्डयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ओलण्डयिष्यते
ओलण्डयिष्येते
ओलण्डयिष्यन्ते
मध्यम
ओलण्डयिष्यसे
ओलण्डयिष्येथे
ओलण्डयिष्यध्वे
उत्तम
ओलण्डयिष्ये
ओलण्डयिष्यावहे
ओलण्डयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओलण्डयिता
ओलण्डयितारौ
ओलण्डयितारः
मध्यम
ओलण्डयितासि
ओलण्डयितास्थः
ओलण्डयितास्थ
उत्तम
ओलण्डयितास्मि
ओलण्डयितास्वः
ओलण्डयितास्मः
कृदन्त
क्त
ओलण्डित
m.
n.
ओलण्डिता
f.
क्तवतु
ओलण्डितवत्
m.
n.
ओलण्डितवती
f.
शतृ
ओलण्डयत्
m.
n.
ओलण्डयन्ती
f.
शानच्
ओलण्डयमान
m.
n.
ओलण्डयमाना
f.
शानच् कर्मणि
ओलण्ड्यमान
m.
n.
ओलण्ड्यमाना
f.
लुडादेश पर
ओलण्डयिष्यत्
m.
n.
ओलण्डयिष्यन्ती
f.
लुडादेश आत्म
ओलण्डयिष्यमाण
m.
n.
ओलण्डयिष्यमाणा
f.
तव्य
ओलण्डयितव्य
m.
n.
ओलण्डयितव्या
f.
यत्
ओलण्ड्य
m.
n.
ओलण्ड्या
f.
अनीयर्
ओलण्डनीय
m.
n.
ओलण्डनीया
f.
अव्यय
तुमुन्
ओलण्डयितुम्
क्त्वा
ओलण्डयित्वा
ल्यप्
॰ओलण्ड्य
लिट्
ओलण्डयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025