तिङन्तावली ?ओलण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओलण्डयति ओलण्डयतः ओलण्डयन्ति
मध्यमओलण्डयसि ओलण्डयथः ओलण्डयथ
उत्तमओलण्डयामि ओलण्डयावः ओलण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमओलण्डयते ओलण्डयेते ओलण्डयन्ते
मध्यमओलण्डयसे ओलण्डयेथे ओलण्डयध्वे
उत्तमओलण्डये ओलण्डयावहे ओलण्डयामहे


कर्मणिएकद्विबहु
प्रथमओलण्ड्यते ओलण्ड्येते ओलण्ड्यन्ते
मध्यमओलण्ड्यसे ओलण्ड्येथे ओलण्ड्यध्वे
उत्तमओलण्ड्ये ओलण्ड्यावहे ओलण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔलण्डयत् औलण्डयताम् औलण्डयन्
मध्यमऔलण्डयः औलण्डयतम् औलण्डयत
उत्तमऔलण्डयम् औलण्डयाव औलण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमऔलण्डयत औलण्डयेताम् औलण्डयन्त
मध्यमऔलण्डयथाः औलण्डयेथाम् औलण्डयध्वम्
उत्तमऔलण्डये औलण्डयावहि औलण्डयामहि


कर्मणिएकद्विबहु
प्रथमऔलण्ड्यत औलण्ड्येताम् औलण्ड्यन्त
मध्यमऔलण्ड्यथाः औलण्ड्येथाम् औलण्ड्यध्वम्
उत्तमऔलण्ड्ये औलण्ड्यावहि औलण्ड्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमओलण्डयेत् ओलण्डयेताम् ओलण्डयेयुः
मध्यमओलण्डयेः ओलण्डयेतम् ओलण्डयेत
उत्तमओलण्डयेयम् ओलण्डयेव ओलण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमओलण्डयेत ओलण्डयेयाताम् ओलण्डयेरन्
मध्यमओलण्डयेथाः ओलण्डयेयाथाम् ओलण्डयेध्वम्
उत्तमओलण्डयेय ओलण्डयेवहि ओलण्डयेमहि


कर्मणिएकद्विबहु
प्रथमओलण्ड्येत ओलण्ड्येयाताम् ओलण्ड्येरन्
मध्यमओलण्ड्येथाः ओलण्ड्येयाथाम् ओलण्ड्येध्वम्
उत्तमओलण्ड्येय ओलण्ड्येवहि ओलण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओलण्डयतु ओलण्डयताम् ओलण्डयन्तु
मध्यमओलण्डय ओलण्डयतम् ओलण्डयत
उत्तमओलण्डयानि ओलण्डयाव ओलण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमओलण्डयताम् ओलण्डयेताम् ओलण्डयन्ताम्
मध्यमओलण्डयस्व ओलण्डयेथाम् ओलण्डयध्वम्
उत्तमओलण्डयै ओलण्डयावहै ओलण्डयामहै


कर्मणिएकद्विबहु
प्रथमओलण्ड्यताम् ओलण्ड्येताम् ओलण्ड्यन्ताम्
मध्यमओलण्ड्यस्व ओलण्ड्येथाम् ओलण्ड्यध्वम्
उत्तमओलण्ड्यै ओलण्ड्यावहै ओलण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओलण्डयिष्यति ओलण्डयिष्यतः ओलण्डयिष्यन्ति
मध्यमओलण्डयिष्यसि ओलण्डयिष्यथः ओलण्डयिष्यथ
उत्तमओलण्डयिष्यामि ओलण्डयिष्यावः ओलण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओलण्डयिष्यते ओलण्डयिष्येते ओलण्डयिष्यन्ते
मध्यमओलण्डयिष्यसे ओलण्डयिष्येथे ओलण्डयिष्यध्वे
उत्तमओलण्डयिष्ये ओलण्डयिष्यावहे ओलण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओलण्डयिता ओलण्डयितारौ ओलण्डयितारः
मध्यमओलण्डयितासि ओलण्डयितास्थः ओलण्डयितास्थ
उत्तमओलण्डयितास्मि ओलण्डयितास्वः ओलण्डयितास्मः

कृदन्त

क्त
ओलण्डित m. n. ओलण्डिता f.

क्तवतु
ओलण्डितवत् m. n. ओलण्डितवती f.

शतृ
ओलण्डयत् m. n. ओलण्डयन्ती f.

शानच्
ओलण्डयमान m. n. ओलण्डयमाना f.

शानच् कर्मणि
ओलण्ड्यमान m. n. ओलण्ड्यमाना f.

लुडादेश पर
ओलण्डयिष्यत् m. n. ओलण्डयिष्यन्ती f.

लुडादेश आत्म
ओलण्डयिष्यमाण m. n. ओलण्डयिष्यमाणा f.

तव्य
ओलण्डयितव्य m. n. ओलण्डयितव्या f.

यत्
ओलण्ड्य m. n. ओलण्ड्या f.

अनीयर्
ओलण्डनीय m. n. ओलण्डनीया f.

अव्यय

तुमुन्
ओलण्डयितुम्

क्त्वा
ओलण्डयित्वा

ल्यप्
॰ओलण्ड्य

लिट्
ओलण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria