Declension table of ?olaṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativeolaṇḍayitavyaḥ olaṇḍayitavyau olaṇḍayitavyāḥ
Vocativeolaṇḍayitavya olaṇḍayitavyau olaṇḍayitavyāḥ
Accusativeolaṇḍayitavyam olaṇḍayitavyau olaṇḍayitavyān
Instrumentalolaṇḍayitavyena olaṇḍayitavyābhyām olaṇḍayitavyaiḥ olaṇḍayitavyebhiḥ
Dativeolaṇḍayitavyāya olaṇḍayitavyābhyām olaṇḍayitavyebhyaḥ
Ablativeolaṇḍayitavyāt olaṇḍayitavyābhyām olaṇḍayitavyebhyaḥ
Genitiveolaṇḍayitavyasya olaṇḍayitavyayoḥ olaṇḍayitavyānām
Locativeolaṇḍayitavye olaṇḍayitavyayoḥ olaṇḍayitavyeṣu

Compound olaṇḍayitavya -

Adverb -olaṇḍayitavyam -olaṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria