Declension table of ?olaṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativeolaṇḍayamānaḥ olaṇḍayamānau olaṇḍayamānāḥ
Vocativeolaṇḍayamāna olaṇḍayamānau olaṇḍayamānāḥ
Accusativeolaṇḍayamānam olaṇḍayamānau olaṇḍayamānān
Instrumentalolaṇḍayamānena olaṇḍayamānābhyām olaṇḍayamānaiḥ olaṇḍayamānebhiḥ
Dativeolaṇḍayamānāya olaṇḍayamānābhyām olaṇḍayamānebhyaḥ
Ablativeolaṇḍayamānāt olaṇḍayamānābhyām olaṇḍayamānebhyaḥ
Genitiveolaṇḍayamānasya olaṇḍayamānayoḥ olaṇḍayamānānām
Locativeolaṇḍayamāne olaṇḍayamānayoḥ olaṇḍayamāneṣu

Compound olaṇḍayamāna -

Adverb -olaṇḍayamānam -olaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria