Declension table of ?olaṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativeolaṇḍyamānaḥ olaṇḍyamānau olaṇḍyamānāḥ
Vocativeolaṇḍyamāna olaṇḍyamānau olaṇḍyamānāḥ
Accusativeolaṇḍyamānam olaṇḍyamānau olaṇḍyamānān
Instrumentalolaṇḍyamānena olaṇḍyamānābhyām olaṇḍyamānaiḥ olaṇḍyamānebhiḥ
Dativeolaṇḍyamānāya olaṇḍyamānābhyām olaṇḍyamānebhyaḥ
Ablativeolaṇḍyamānāt olaṇḍyamānābhyām olaṇḍyamānebhyaḥ
Genitiveolaṇḍyamānasya olaṇḍyamānayoḥ olaṇḍyamānānām
Locativeolaṇḍyamāne olaṇḍyamānayoḥ olaṇḍyamāneṣu

Compound olaṇḍyamāna -

Adverb -olaṇḍyamānam -olaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria