Declension table of ?olaṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativeolaṇḍayiṣyan olaṇḍayiṣyantau olaṇḍayiṣyantaḥ
Vocativeolaṇḍayiṣyan olaṇḍayiṣyantau olaṇḍayiṣyantaḥ
Accusativeolaṇḍayiṣyantam olaṇḍayiṣyantau olaṇḍayiṣyataḥ
Instrumentalolaṇḍayiṣyatā olaṇḍayiṣyadbhyām olaṇḍayiṣyadbhiḥ
Dativeolaṇḍayiṣyate olaṇḍayiṣyadbhyām olaṇḍayiṣyadbhyaḥ
Ablativeolaṇḍayiṣyataḥ olaṇḍayiṣyadbhyām olaṇḍayiṣyadbhyaḥ
Genitiveolaṇḍayiṣyataḥ olaṇḍayiṣyatoḥ olaṇḍayiṣyatām
Locativeolaṇḍayiṣyati olaṇḍayiṣyatoḥ olaṇḍayiṣyatsu

Compound olaṇḍayiṣyat -

Adverb -olaṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria