Declension table of ?olaṇḍanīya

Deva

NeuterSingularDualPlural
Nominativeolaṇḍanīyam olaṇḍanīye olaṇḍanīyāni
Vocativeolaṇḍanīya olaṇḍanīye olaṇḍanīyāni
Accusativeolaṇḍanīyam olaṇḍanīye olaṇḍanīyāni
Instrumentalolaṇḍanīyena olaṇḍanīyābhyām olaṇḍanīyaiḥ
Dativeolaṇḍanīyāya olaṇḍanīyābhyām olaṇḍanīyebhyaḥ
Ablativeolaṇḍanīyāt olaṇḍanīyābhyām olaṇḍanīyebhyaḥ
Genitiveolaṇḍanīyasya olaṇḍanīyayoḥ olaṇḍanīyānām
Locativeolaṇḍanīye olaṇḍanīyayoḥ olaṇḍanīyeṣu

Compound olaṇḍanīya -

Adverb -olaṇḍanīyam -olaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria