Declension table of ?olaṇḍitā

Deva

FeminineSingularDualPlural
Nominativeolaṇḍitā olaṇḍite olaṇḍitāḥ
Vocativeolaṇḍite olaṇḍite olaṇḍitāḥ
Accusativeolaṇḍitām olaṇḍite olaṇḍitāḥ
Instrumentalolaṇḍitayā olaṇḍitābhyām olaṇḍitābhiḥ
Dativeolaṇḍitāyai olaṇḍitābhyām olaṇḍitābhyaḥ
Ablativeolaṇḍitāyāḥ olaṇḍitābhyām olaṇḍitābhyaḥ
Genitiveolaṇḍitāyāḥ olaṇḍitayoḥ olaṇḍitānām
Locativeolaṇḍitāyām olaṇḍitayoḥ olaṇḍitāsu

Adverb -olaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria