Declension table of ?olaṇḍita

Deva

NeuterSingularDualPlural
Nominativeolaṇḍitam olaṇḍite olaṇḍitāni
Vocativeolaṇḍita olaṇḍite olaṇḍitāni
Accusativeolaṇḍitam olaṇḍite olaṇḍitāni
Instrumentalolaṇḍitena olaṇḍitābhyām olaṇḍitaiḥ
Dativeolaṇḍitāya olaṇḍitābhyām olaṇḍitebhyaḥ
Ablativeolaṇḍitāt olaṇḍitābhyām olaṇḍitebhyaḥ
Genitiveolaṇḍitasya olaṇḍitayoḥ olaṇḍitānām
Locativeolaṇḍite olaṇḍitayoḥ olaṇḍiteṣu

Compound olaṇḍita -

Adverb -olaṇḍitam -olaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria