Declension table of ?olaṇḍayat

Deva

MasculineSingularDualPlural
Nominativeolaṇḍayan olaṇḍayantau olaṇḍayantaḥ
Vocativeolaṇḍayan olaṇḍayantau olaṇḍayantaḥ
Accusativeolaṇḍayantam olaṇḍayantau olaṇḍayataḥ
Instrumentalolaṇḍayatā olaṇḍayadbhyām olaṇḍayadbhiḥ
Dativeolaṇḍayate olaṇḍayadbhyām olaṇḍayadbhyaḥ
Ablativeolaṇḍayataḥ olaṇḍayadbhyām olaṇḍayadbhyaḥ
Genitiveolaṇḍayataḥ olaṇḍayatoḥ olaṇḍayatām
Locativeolaṇḍayati olaṇḍayatoḥ olaṇḍayatsu

Compound olaṇḍayat -

Adverb -olaṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria