Conjugation tables of nī_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnayāmi nayāvaḥ nayāmaḥ
Secondnayasi nayathaḥ nayatha
Thirdnayati nayataḥ nayanti


MiddleSingularDualPlural
Firstnaye nayāvahe nayāmahe
Secondnayase nayethe nayadhve
Thirdnayate nayete nayante


PassiveSingularDualPlural
Firstnīye nīyāvahe nīyāmahe
Secondnīyase nīyethe nīyadhve
Thirdnīyate nīyete nīyante


Imperfect

ActiveSingularDualPlural
Firstanayam anayāva anayāma
Secondanayaḥ anayatam anayata
Thirdanayat anayatām anayan


MiddleSingularDualPlural
Firstanaye anayāvahi anayāmahi
Secondanayathāḥ anayethām anayadhvam
Thirdanayata anayetām anayanta


PassiveSingularDualPlural
Firstanīye anīyāvahi anīyāmahi
Secondanīyathāḥ anīyethām anīyadhvam
Thirdanīyata anīyetām anīyanta


Optative

ActiveSingularDualPlural
Firstnayeyam nayeva nayema
Secondnayeḥ nayetam nayeta
Thirdnayet nayetām nayeyuḥ


MiddleSingularDualPlural
Firstnayeya nayevahi nayemahi
Secondnayethāḥ nayeyāthām nayedhvam
Thirdnayeta nayeyātām nayeran


PassiveSingularDualPlural
Firstnīyeya nīyevahi nīyemahi
Secondnīyethāḥ nīyeyāthām nīyedhvam
Thirdnīyeta nīyeyātām nīyeran


Imperative

ActiveSingularDualPlural
Firstnayāni nayāva nayāma
Secondnaya nayatam nayata
Thirdnayatu nayatām nayantu


MiddleSingularDualPlural
Firstnayai nayāvahai nayāmahai
Secondnayasva nayethām nayadhvam
Thirdnayatām nayetām nayantām


PassiveSingularDualPlural
Firstnīyai nīyāvahai nīyāmahai
Secondnīyasva nīyethām nīyadhvam
Thirdnīyatām nīyetām nīyantām


Future

ActiveSingularDualPlural
Firstneṣyāmi nayiṣyāmi neṣyāvaḥ nayiṣyāvaḥ neṣyāmaḥ nayiṣyāmaḥ
Secondneṣyasi nayiṣyasi neṣyathaḥ nayiṣyathaḥ neṣyatha nayiṣyatha
Thirdneṣyati nayiṣyati neṣyataḥ nayiṣyataḥ neṣyanti nayiṣyanti


MiddleSingularDualPlural
Firstneṣye nayiṣye neṣyāvahe nayiṣyāvahe neṣyāmahe nayiṣyāmahe
Secondneṣyase nayiṣyase neṣyethe nayiṣyethe neṣyadhve nayiṣyadhve
Thirdneṣyate nayiṣyate neṣyete nayiṣyete neṣyante nayiṣyante


Conditional

ActiveSingularDualPlural
Firstaneṣyam anayiṣyam aneṣyāva anayiṣyāva aneṣyāma anayiṣyāma
Secondaneṣyaḥ anayiṣyaḥ aneṣyatam anayiṣyatam aneṣyata anayiṣyata
Thirdaneṣyat anayiṣyat aneṣyatām anayiṣyatām aneṣyan anayiṣyan


MiddleSingularDualPlural
Firstaneṣye anayiṣye aneṣyāvahi anayiṣyāvahi aneṣyāmahi anayiṣyāmahi
Secondaneṣyathāḥ anayiṣyathāḥ aneṣyethām anayiṣyethām aneṣyadhvam anayiṣyadhvam
Thirdaneṣyata anayiṣyata aneṣyetām anayiṣyetām aneṣyanta anayiṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstnetāsmi nayitāsmi netāsvaḥ nayitāsvaḥ netāsmaḥ nayitāsmaḥ
Secondnetāsi nayitāsi netāsthaḥ nayitāsthaḥ netāstha nayitāstha
Thirdnetā nayitā netārau nayitārau netāraḥ nayitāraḥ


Perfect

ActiveSingularDualPlural
Firstnināya ninaya ninyiva ninayiva ninyima ninayima
Secondninetha ninayitha ninyathuḥ ninya
Thirdnināya ninyatuḥ ninyuḥ


MiddleSingularDualPlural
Firstninye ninyivahe ninyimahe
Secondninyiṣe ninyāthe ninyidhve
Thirdninye ninyāte ninyire


Aorist

ActiveSingularDualPlural
Firstanaiṣam anaiṣva anaiṣma
Secondanaiṣīḥ anaiṣṭam anaiṣṭa
Thirdanaiṣīt anaiṣṭām anaiṣuḥ


MiddleSingularDualPlural
Firstaneṣi aneṣvahi aneṣmahi
Secondaneṣṭhāḥ aneṣāthām aneḍhvam
Thirdaneṣṭa aneṣātām aneṣata


Benedictive

ActiveSingularDualPlural
Firstnīyāsam nīyāsva nīyāsma
Secondnīyāḥ nīyāstam nīyāsta
Thirdnīyāt nīyāstām nīyāsuḥ

Participles

Past Passive Participle
nīta m. n. nītā f.

Past Active Participle
nītavat m. n. nītavatī f.

Present Active Participle
nayat m. n. nayantī f.

Present Middle Participle
nayamāna m. n. nayamānā f.

Present Passive Participle
nīyamāna m. n. nīyamānā f.

Future Active Participle
neṣyat m. n. neṣyantī f.

Future Active Participle
nayiṣyat m. n. nayiṣyantī f.

Future Middle Participle
nayiṣyamāṇa m. n. nayiṣyamāṇā f.

Future Middle Participle
neṣyamāṇa m. n. neṣyamāṇā f.

Future Passive Participle
netavya m. n. netavyā f.

Future Passive Participle
nayitavya m. n. nayitavyā f.

Future Passive Participle
neya m. n. neyā f.

Future Passive Participle
nayanīya m. n. nayanīyā f.

Perfect Active Participle
ninīvas m. n. ninyuṣī f.

Perfect Middle Participle
ninyāna m. n. ninyānā f.

Indeclinable forms

Infinitive
netum

Infinitive
nayitum

Absolutive
nītvā

Absolutive
-nīya

Periphrastic Perfect
nayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstnāyayāmi nāyayāvaḥ nāyayāmaḥ
Secondnāyayasi nāyayathaḥ nāyayatha
Thirdnāyayati nāyayataḥ nāyayanti


MiddleSingularDualPlural
Firstnāyaye nāyayāvahe nāyayāmahe
Secondnāyayase nāyayethe nāyayadhve
Thirdnāyayate nāyayete nāyayante


PassiveSingularDualPlural
Firstnāyye nāyyāvahe nāyyāmahe
Secondnāyyase nāyyethe nāyyadhve
Thirdnāyyate nāyyete nāyyante


Imperfect

ActiveSingularDualPlural
Firstanāyayam anāyayāva anāyayāma
Secondanāyayaḥ anāyayatam anāyayata
Thirdanāyayat anāyayatām anāyayan


MiddleSingularDualPlural
Firstanāyaye anāyayāvahi anāyayāmahi
Secondanāyayathāḥ anāyayethām anāyayadhvam
Thirdanāyayata anāyayetām anāyayanta


PassiveSingularDualPlural
Firstanāyye anāyyāvahi anāyyāmahi
Secondanāyyathāḥ anāyyethām anāyyadhvam
Thirdanāyyata anāyyetām anāyyanta


Optative

ActiveSingularDualPlural
Firstnāyayeyam nāyayeva nāyayema
Secondnāyayeḥ nāyayetam nāyayeta
Thirdnāyayet nāyayetām nāyayeyuḥ


MiddleSingularDualPlural
Firstnāyayeya nāyayevahi nāyayemahi
Secondnāyayethāḥ nāyayeyāthām nāyayedhvam
Thirdnāyayeta nāyayeyātām nāyayeran


PassiveSingularDualPlural
Firstnāyyeya nāyyevahi nāyyemahi
Secondnāyyethāḥ nāyyeyāthām nāyyedhvam
Thirdnāyyeta nāyyeyātām nāyyeran


Imperative

ActiveSingularDualPlural
Firstnāyayāni nāyayāva nāyayāma
Secondnāyaya nāyayatam nāyayata
Thirdnāyayatu nāyayatām nāyayantu


MiddleSingularDualPlural
Firstnāyayai nāyayāvahai nāyayāmahai
Secondnāyayasva nāyayethām nāyayadhvam
Thirdnāyayatām nāyayetām nāyayantām


PassiveSingularDualPlural
Firstnāyyai nāyyāvahai nāyyāmahai
Secondnāyyasva nāyyethām nāyyadhvam
Thirdnāyyatām nāyyetām nāyyantām


Future

ActiveSingularDualPlural
Firstnāyayiṣyāmi nāyayiṣyāvaḥ nāyayiṣyāmaḥ
Secondnāyayiṣyasi nāyayiṣyathaḥ nāyayiṣyatha
Thirdnāyayiṣyati nāyayiṣyataḥ nāyayiṣyanti


MiddleSingularDualPlural
Firstnāyayiṣye nāyayiṣyāvahe nāyayiṣyāmahe
Secondnāyayiṣyase nāyayiṣyethe nāyayiṣyadhve
Thirdnāyayiṣyate nāyayiṣyete nāyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnāyayitāsmi nāyayitāsvaḥ nāyayitāsmaḥ
Secondnāyayitāsi nāyayitāsthaḥ nāyayitāstha
Thirdnāyayitā nāyayitārau nāyayitāraḥ

Participles

Past Passive Participle
nāyita m. n. nāyitā f.

Past Active Participle
nāyitavat m. n. nāyitavatī f.

Present Active Participle
nāyayat m. n. nāyayantī f.

Present Middle Participle
nāyayamāna m. n. nāyayamānā f.

Present Passive Participle
nāyyamāna m. n. nāyyamānā f.

Future Active Participle
nāyayiṣyat m. n. nāyayiṣyantī f.

Future Middle Participle
nāyayiṣyamāṇa m. n. nāyayiṣyamāṇā f.

Future Passive Participle
nāyya m. n. nāyyā f.

Future Passive Participle
nāyanīya m. n. nāyanīyā f.

Future Passive Participle
nāyayitavya m. n. nāyayitavyā f.

Indeclinable forms

Infinitive
nāyayitum

Absolutive
nāyayitvā

Absolutive
-nāyya

Periphrastic Perfect
nāyayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstnenīye nenīyāvahe nenīyāmahe
Secondnenīyase nenīyethe nenīyadhve
Thirdnenīyate nenīyete nenīyante


Imperfect

MiddleSingularDualPlural
Firstanenīye anenīyāvahi anenīyāmahi
Secondanenīyathāḥ anenīyethām anenīyadhvam
Thirdanenīyata anenīyetām anenīyanta


Optative

MiddleSingularDualPlural
Firstnenīyeya nenīyevahi nenīyemahi
Secondnenīyethāḥ nenīyeyāthām nenīyedhvam
Thirdnenīyeta nenīyeyātām nenīyeran


Imperative

MiddleSingularDualPlural
Firstnenīyai nenīyāvahai nenīyāmahai
Secondnenīyasva nenīyethām nenīyadhvam
Thirdnenīyatām nenīyetām nenīyantām

Participles

Present Middle Participle
nenīyamāna m. n. nenīyamānā f.

Indeclinable forms

Periphrastic Perfect
nenīyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstninīṣāmi ninīṣāvaḥ ninīṣāmaḥ
Secondninīṣasi ninīṣathaḥ ninīṣatha
Thirdninīṣati ninīṣataḥ ninīṣanti


MiddleSingularDualPlural
Firstninīṣe ninīṣāvahe ninīṣāmahe
Secondninīṣase ninīṣethe ninīṣadhve
Thirdninīṣate ninīṣete ninīṣante


PassiveSingularDualPlural
Firstninīṣye ninīṣyāvahe ninīṣyāmahe
Secondninīṣyase ninīṣyethe ninīṣyadhve
Thirdninīṣyate ninīṣyete ninīṣyante


Imperfect

ActiveSingularDualPlural
Firstaninīṣam aninīṣāva aninīṣāma
Secondaninīṣaḥ aninīṣatam aninīṣata
Thirdaninīṣat aninīṣatām aninīṣan


MiddleSingularDualPlural
Firstaninīṣe aninīṣāvahi aninīṣāmahi
Secondaninīṣathāḥ aninīṣethām aninīṣadhvam
Thirdaninīṣata aninīṣetām aninīṣanta


PassiveSingularDualPlural
Firstaninīṣye aninīṣyāvahi aninīṣyāmahi
Secondaninīṣyathāḥ aninīṣyethām aninīṣyadhvam
Thirdaninīṣyata aninīṣyetām aninīṣyanta


Optative

ActiveSingularDualPlural
Firstninīṣeyam ninīṣeva ninīṣema
Secondninīṣeḥ ninīṣetam ninīṣeta
Thirdninīṣet ninīṣetām ninīṣeyuḥ


MiddleSingularDualPlural
Firstninīṣeya ninīṣevahi ninīṣemahi
Secondninīṣethāḥ ninīṣeyāthām ninīṣedhvam
Thirdninīṣeta ninīṣeyātām ninīṣeran


PassiveSingularDualPlural
Firstninīṣyeya ninīṣyevahi ninīṣyemahi
Secondninīṣyethāḥ ninīṣyeyāthām ninīṣyedhvam
Thirdninīṣyeta ninīṣyeyātām ninīṣyeran


Imperative

ActiveSingularDualPlural
Firstninīṣāṇi ninīṣāva ninīṣāma
Secondninīṣa ninīṣatam ninīṣata
Thirdninīṣatu ninīṣatām ninīṣantu


MiddleSingularDualPlural
Firstninīṣai ninīṣāvahai ninīṣāmahai
Secondninīṣasva ninīṣethām ninīṣadhvam
Thirdninīṣatām ninīṣetām ninīṣantām


PassiveSingularDualPlural
Firstninīṣyai ninīṣyāvahai ninīṣyāmahai
Secondninīṣyasva ninīṣyethām ninīṣyadhvam
Thirdninīṣyatām ninīṣyetām ninīṣyantām


Future

ActiveSingularDualPlural
Firstninīṣyāmi ninīṣyāvaḥ ninīṣyāmaḥ
Secondninīṣyasi ninīṣyathaḥ ninīṣyatha
Thirdninīṣyati ninīṣyataḥ ninīṣyanti


MiddleSingularDualPlural
Firstninīṣye ninīṣyāvahe ninīṣyāmahe
Secondninīṣyase ninīṣyethe ninīṣyadhve
Thirdninīṣyate ninīṣyete ninīṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstninīṣitāsmi ninīṣitāsvaḥ ninīṣitāsmaḥ
Secondninīṣitāsi ninīṣitāsthaḥ ninīṣitāstha
Thirdninīṣitā ninīṣitārau ninīṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstnininīṣa nininīṣiva nininīṣima
Secondnininīṣitha nininīṣathuḥ nininīṣa
Thirdnininīṣa nininīṣatuḥ nininīṣuḥ


MiddleSingularDualPlural
Firstnininīṣe nininīṣivahe nininīṣimahe
Secondnininīṣiṣe nininīṣāthe nininīṣidhve
Thirdnininīṣe nininīṣāte nininīṣire

Participles

Past Passive Participle
ninīṣita m. n. ninīṣitā f.

Past Active Participle
ninīṣitavat m. n. ninīṣitavatī f.

Present Active Participle
ninīṣat m. n. ninīṣantī f.

Present Middle Participle
ninīṣamāṇa m. n. ninīṣamāṇā f.

Present Passive Participle
ninīṣyamāṇa m. n. ninīṣyamāṇā f.

Future Active Participle
ninīṣyat m. n. ninīṣyantī f.

Future Passive Participle
ninīṣaṇīya m. n. ninīṣaṇīyā f.

Future Passive Participle
ninīṣya m. n. ninīṣyā f.

Future Passive Participle
ninīṣitavya m. n. ninīṣitavyā f.

Perfect Active Participle
nininīṣvas m. n. nininīṣuṣī f.

Perfect Middle Participle
nininīṣāṇa m. n. nininīṣāṇā f.

Indeclinable forms

Infinitive
ninīṣitum

Absolutive
ninīṣitvā

Absolutive
-ninīṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria