Declension table of ?ninīṣya

Deva

MasculineSingularDualPlural
Nominativeninīṣyaḥ ninīṣyau ninīṣyāḥ
Vocativeninīṣya ninīṣyau ninīṣyāḥ
Accusativeninīṣyam ninīṣyau ninīṣyān
Instrumentalninīṣyeṇa ninīṣyābhyām ninīṣyaiḥ ninīṣyebhiḥ
Dativeninīṣyāya ninīṣyābhyām ninīṣyebhyaḥ
Ablativeninīṣyāt ninīṣyābhyām ninīṣyebhyaḥ
Genitiveninīṣyasya ninīṣyayoḥ ninīṣyāṇām
Locativeninīṣye ninīṣyayoḥ ninīṣyeṣu

Compound ninīṣya -

Adverb -ninīṣyam -ninīṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria