Declension table of ?ninīṣitavat

Deva

MasculineSingularDualPlural
Nominativeninīṣitavān ninīṣitavantau ninīṣitavantaḥ
Vocativeninīṣitavan ninīṣitavantau ninīṣitavantaḥ
Accusativeninīṣitavantam ninīṣitavantau ninīṣitavataḥ
Instrumentalninīṣitavatā ninīṣitavadbhyām ninīṣitavadbhiḥ
Dativeninīṣitavate ninīṣitavadbhyām ninīṣitavadbhyaḥ
Ablativeninīṣitavataḥ ninīṣitavadbhyām ninīṣitavadbhyaḥ
Genitiveninīṣitavataḥ ninīṣitavatoḥ ninīṣitavatām
Locativeninīṣitavati ninīṣitavatoḥ ninīṣitavatsu

Compound ninīṣitavat -

Adverb -ninīṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria