Declension table of ?nīyamāna

Deva

MasculineSingularDualPlural
Nominativenīyamānaḥ nīyamānau nīyamānāḥ
Vocativenīyamāna nīyamānau nīyamānāḥ
Accusativenīyamānam nīyamānau nīyamānān
Instrumentalnīyamānena nīyamānābhyām nīyamānaiḥ nīyamānebhiḥ
Dativenīyamānāya nīyamānābhyām nīyamānebhyaḥ
Ablativenīyamānāt nīyamānābhyām nīyamānebhyaḥ
Genitivenīyamānasya nīyamānayoḥ nīyamānānām
Locativenīyamāne nīyamānayoḥ nīyamāneṣu

Compound nīyamāna -

Adverb -nīyamānam -nīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria