Declension table of ?nāyayitavya

Deva

MasculineSingularDualPlural
Nominativenāyayitavyaḥ nāyayitavyau nāyayitavyāḥ
Vocativenāyayitavya nāyayitavyau nāyayitavyāḥ
Accusativenāyayitavyam nāyayitavyau nāyayitavyān
Instrumentalnāyayitavyena nāyayitavyābhyām nāyayitavyaiḥ nāyayitavyebhiḥ
Dativenāyayitavyāya nāyayitavyābhyām nāyayitavyebhyaḥ
Ablativenāyayitavyāt nāyayitavyābhyām nāyayitavyebhyaḥ
Genitivenāyayitavyasya nāyayitavyayoḥ nāyayitavyānām
Locativenāyayitavye nāyayitavyayoḥ nāyayitavyeṣu

Compound nāyayitavya -

Adverb -nāyayitavyam -nāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria