Declension table of ?nāyayiṣyantī

Deva

FeminineSingularDualPlural
Nominativenāyayiṣyantī nāyayiṣyantyau nāyayiṣyantyaḥ
Vocativenāyayiṣyanti nāyayiṣyantyau nāyayiṣyantyaḥ
Accusativenāyayiṣyantīm nāyayiṣyantyau nāyayiṣyantīḥ
Instrumentalnāyayiṣyantyā nāyayiṣyantībhyām nāyayiṣyantībhiḥ
Dativenāyayiṣyantyai nāyayiṣyantībhyām nāyayiṣyantībhyaḥ
Ablativenāyayiṣyantyāḥ nāyayiṣyantībhyām nāyayiṣyantībhyaḥ
Genitivenāyayiṣyantyāḥ nāyayiṣyantyoḥ nāyayiṣyantīnām
Locativenāyayiṣyantyām nāyayiṣyantyoḥ nāyayiṣyantīṣu

Compound nāyayiṣyanti - nāyayiṣyantī -

Adverb -nāyayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria