Declension table of ?nāyayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenāyayiṣyamāṇā nāyayiṣyamāṇe nāyayiṣyamāṇāḥ
Vocativenāyayiṣyamāṇe nāyayiṣyamāṇe nāyayiṣyamāṇāḥ
Accusativenāyayiṣyamāṇām nāyayiṣyamāṇe nāyayiṣyamāṇāḥ
Instrumentalnāyayiṣyamāṇayā nāyayiṣyamāṇābhyām nāyayiṣyamāṇābhiḥ
Dativenāyayiṣyamāṇāyai nāyayiṣyamāṇābhyām nāyayiṣyamāṇābhyaḥ
Ablativenāyayiṣyamāṇāyāḥ nāyayiṣyamāṇābhyām nāyayiṣyamāṇābhyaḥ
Genitivenāyayiṣyamāṇāyāḥ nāyayiṣyamāṇayoḥ nāyayiṣyamāṇānām
Locativenāyayiṣyamāṇāyām nāyayiṣyamāṇayoḥ nāyayiṣyamāṇāsu

Adverb -nāyayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria