तिङन्तावली नी१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनयति नयतः नयन्ति
मध्यमनयसि नयथः नयथ
उत्तमनयामि नयावः नयामः


आत्मनेपदेएकद्विबहु
प्रथमनयते नयेते नयन्ते
मध्यमनयसे नयेथे नयध्वे
उत्तमनये नयावहे नयामहे


कर्मणिएकद्विबहु
प्रथमनीयते नीयेते नीयन्ते
मध्यमनीयसे नीयेथे नीयध्वे
उत्तमनीये नीयावहे नीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनयत् अनयताम् अनयन्
मध्यमअनयः अनयतम् अनयत
उत्तमअनयम् अनयाव अनयाम


आत्मनेपदेएकद्विबहु
प्रथमअनयत अनयेताम् अनयन्त
मध्यमअनयथाः अनयेथाम् अनयध्वम्
उत्तमअनये अनयावहि अनयामहि


कर्मणिएकद्विबहु
प्रथमअनीयत अनीयेताम् अनीयन्त
मध्यमअनीयथाः अनीयेथाम् अनीयध्वम्
उत्तमअनीये अनीयावहि अनीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनयेत् नयेताम् नयेयुः
मध्यमनयेः नयेतम् नयेत
उत्तमनयेयम् नयेव नयेम


आत्मनेपदेएकद्विबहु
प्रथमनयेत नयेयाताम् नयेरन्
मध्यमनयेथाः नयेयाथाम् नयेध्वम्
उत्तमनयेय नयेवहि नयेमहि


कर्मणिएकद्विबहु
प्रथमनीयेत नीयेयाताम् नीयेरन्
मध्यमनीयेथाः नीयेयाथाम् नीयेध्वम्
उत्तमनीयेय नीयेवहि नीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनयतु नयताम् नयन्तु
मध्यमनय नयतम् नयत
उत्तमनयानि नयाव नयाम


आत्मनेपदेएकद्विबहु
प्रथमनयताम् नयेताम् नयन्ताम्
मध्यमनयस्व नयेथाम् नयध्वम्
उत्तमनयै नयावहै नयामहै


कर्मणिएकद्विबहु
प्रथमनीयताम् नीयेताम् नीयन्ताम्
मध्यमनीयस्व नीयेथाम् नीयध्वम्
उत्तमनीयै नीयावहै नीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनेष्यति नयिष्यति नेष्यतः नयिष्यतः नेष्यन्ति नयिष्यन्ति
मध्यमनेष्यसि नयिष्यसि नेष्यथः नयिष्यथः नेष्यथ नयिष्यथ
उत्तमनेष्यामि नयिष्यामि नेष्यावः नयिष्यावः नेष्यामः नयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनेष्यते नयिष्यते नेष्येते नयिष्येते नेष्यन्ते नयिष्यन्ते
मध्यमनेष्यसे नयिष्यसे नेष्येथे नयिष्येथे नेष्यध्वे नयिष्यध्वे
उत्तमनेष्ये नयिष्ये नेष्यावहे नयिष्यावहे नेष्यामहे नयिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअनेष्यत् अनयिष्यत् अनेष्यताम् अनयिष्यताम् अनेष्यन् अनयिष्यन्
मध्यमअनेष्यः अनयिष्यः अनेष्यतम् अनयिष्यतम् अनेष्यत अनयिष्यत
उत्तमअनेष्यम् अनयिष्यम् अनेष्याव अनयिष्याव अनेष्याम अनयिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअनेष्यत अनयिष्यत अनेष्येताम् अनयिष्येताम् अनेष्यन्त अनयिष्यन्त
मध्यमअनेष्यथाः अनयिष्यथाः अनेष्येथाम् अनयिष्येथाम् अनेष्यध्वम् अनयिष्यध्वम्
उत्तमअनेष्ये अनयिष्ये अनेष्यावहि अनयिष्यावहि अनेष्यामहि अनयिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमनेता नयिता नेतारौ नयितारौ नेतारः नयितारः
मध्यमनेतासि नयितासि नेतास्थः नयितास्थः नेतास्थ नयितास्थ
उत्तमनेतास्मि नयितास्मि नेतास्वः नयितास्वः नेतास्मः नयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनिनाय निन्यतुः निन्युः
मध्यमनिनेथ निनयिथ निन्यथुः निन्य
उत्तमनिनाय निनय निन्यिव निनयिव निन्यिम निनयिम


आत्मनेपदेएकद्विबहु
प्रथमनिन्ये निन्याते निन्यिरे
मध्यमनिन्यिषे निन्याथे निन्यिध्वे
उत्तमनिन्ये निन्यिवहे निन्यिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअनैषीत् अनैष्टाम् अनैषुः
मध्यमअनैषीः अनैष्टम् अनैष्ट
उत्तमअनैषम् अनैष्व अनैष्म


आत्मनेपदेएकद्विबहु
प्रथमअनेष्ट अनेषाताम् अनेषत
मध्यमअनेष्ठाः अनेषाथाम् अनेढ्वम्
उत्तमअनेषि अनेष्वहि अनेष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनीयात् नीयास्ताम् नीयासुः
मध्यमनीयाः नीयास्तम् नीयास्त
उत्तमनीयासम् नीयास्व नीयास्म

कृदन्त

क्त
नीत m. n. नीता f.

क्तवतु
नीतवत् m. n. नीतवती f.

शतृ
नयत् m. n. नयन्ती f.

शानच्
नयमान m. n. नयमाना f.

शानच् कर्मणि
नीयमान m. n. नीयमाना f.

लुडादेश पर
नेष्यत् m. n. नेष्यन्ती f.

लुडादेश पर
नयिष्यत् m. n. नयिष्यन्ती f.

लुडादेश आत्म
नयिष्यमाण m. n. नयिष्यमाणा f.

लुडादेश आत्म
नेष्यमाण m. n. नेष्यमाणा f.

तव्य
नेतव्य m. n. नेतव्या f.

तव्य
नयितव्य m. n. नयितव्या f.

यत्
नेय m. n. नेया f.

अनीयर्
नयनीय m. n. नयनीया f.

लिडादेश पर
निनीवस् m. n. निन्युषी f.

लिडादेश आत्म
निन्यान m. n. निन्याना f.

अव्यय

तुमुन्
नेतुम्

तुमुन्
नयितुम्

क्त्वा
नीत्वा

ल्यप्
॰नीय

लिट्
नयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमनाययति नाययतः नाययन्ति
मध्यमनाययसि नाययथः नाययथ
उत्तमनाययामि नाययावः नाययामः


आत्मनेपदेएकद्विबहु
प्रथमनाययते नाययेते नाययन्ते
मध्यमनाययसे नाययेथे नाययध्वे
उत्तमनायये नाययावहे नाययामहे


कर्मणिएकद्विबहु
प्रथमनाय्यते नाय्येते नाय्यन्ते
मध्यमनाय्यसे नाय्येथे नाय्यध्वे
उत्तमनाय्ये नाय्यावहे नाय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनाययत् अनाययताम् अनाययन्
मध्यमअनाययः अनाययतम् अनाययत
उत्तमअनाययम् अनाययाव अनाययाम


आत्मनेपदेएकद्विबहु
प्रथमअनाययत अनाययेताम् अनाययन्त
मध्यमअनाययथाः अनाययेथाम् अनाययध्वम्
उत्तमअनायये अनाययावहि अनाययामहि


कर्मणिएकद्विबहु
प्रथमअनाय्यत अनाय्येताम् अनाय्यन्त
मध्यमअनाय्यथाः अनाय्येथाम् अनाय्यध्वम्
उत्तमअनाय्ये अनाय्यावहि अनाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनाययेत् नाययेताम् नाययेयुः
मध्यमनाययेः नाययेतम् नाययेत
उत्तमनाययेयम् नाययेव नाययेम


आत्मनेपदेएकद्विबहु
प्रथमनाययेत नाययेयाताम् नाययेरन्
मध्यमनाययेथाः नाययेयाथाम् नाययेध्वम्
उत्तमनाययेय नाययेवहि नाययेमहि


कर्मणिएकद्विबहु
प्रथमनाय्येत नाय्येयाताम् नाय्येरन्
मध्यमनाय्येथाः नाय्येयाथाम् नाय्येध्वम्
उत्तमनाय्येय नाय्येवहि नाय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनाययतु नाययताम् नाययन्तु
मध्यमनायय नाययतम् नाययत
उत्तमनाययानि नाययाव नाययाम


आत्मनेपदेएकद्विबहु
प्रथमनाययताम् नाययेताम् नाययन्ताम्
मध्यमनाययस्व नाययेथाम् नाययध्वम्
उत्तमनाययै नाययावहै नाययामहै


कर्मणिएकद्विबहु
प्रथमनाय्यताम् नाय्येताम् नाय्यन्ताम्
मध्यमनाय्यस्व नाय्येथाम् नाय्यध्वम्
उत्तमनाय्यै नाय्यावहै नाय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनाययिष्यति नाययिष्यतः नाययिष्यन्ति
मध्यमनाययिष्यसि नाययिष्यथः नाययिष्यथ
उत्तमनाययिष्यामि नाययिष्यावः नाययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनाययिष्यते नाययिष्येते नाययिष्यन्ते
मध्यमनाययिष्यसे नाययिष्येथे नाययिष्यध्वे
उत्तमनाययिष्ये नाययिष्यावहे नाययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनाययिता नाययितारौ नाययितारः
मध्यमनाययितासि नाययितास्थः नाययितास्थ
उत्तमनाययितास्मि नाययितास्वः नाययितास्मः

कृदन्त

क्त
नायित m. n. नायिता f.

क्तवतु
नायितवत् m. n. नायितवती f.

शतृ
नाययत् m. n. नाययन्ती f.

शानच्
नाययमान m. n. नाययमाना f.

शानच् कर्मणि
नाय्यमान m. n. नाय्यमाना f.

लुडादेश पर
नाययिष्यत् m. n. नाययिष्यन्ती f.

लुडादेश आत्म
नाययिष्यमाण m. n. नाययिष्यमाणा f.

यत्
नाय्य m. n. नाय्या f.

अनीयर्
नायनीय m. n. नायनीया f.

तव्य
नाययितव्य m. n. नाययितव्या f.

अव्यय

तुमुन्
नाययितुम्

क्त्वा
नाययित्वा

ल्यप्
॰नाय्य

लिट्
नाययाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमनेनीयते नेनीयेते नेनीयन्ते
मध्यमनेनीयसे नेनीयेथे नेनीयध्वे
उत्तमनेनीये नेनीयावहे नेनीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअनेनीयत अनेनीयेताम् अनेनीयन्त
मध्यमअनेनीयथाः अनेनीयेथाम् अनेनीयध्वम्
उत्तमअनेनीये अनेनीयावहि अनेनीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमनेनीयेत नेनीयेयाताम् नेनीयेरन्
मध्यमनेनीयेथाः नेनीयेयाथाम् नेनीयेध्वम्
उत्तमनेनीयेय नेनीयेवहि नेनीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमनेनीयताम् नेनीयेताम् नेनीयन्ताम्
मध्यमनेनीयस्व नेनीयेथाम् नेनीयध्वम्
उत्तमनेनीयै नेनीयावहै नेनीयामहै

कृदन्त

शानच्
नेनीयमान m. n. नेनीयमाना f.

अव्यय

लिट्
नेनीयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमनिनीषति निनीषतः निनीषन्ति
मध्यमनिनीषसि निनीषथः निनीषथ
उत्तमनिनीषामि निनीषावः निनीषामः


आत्मनेपदेएकद्विबहु
प्रथमनिनीषते निनीषेते निनीषन्ते
मध्यमनिनीषसे निनीषेथे निनीषध्वे
उत्तमनिनीषे निनीषावहे निनीषामहे


कर्मणिएकद्विबहु
प्रथमनिनीष्यते निनीष्येते निनीष्यन्ते
मध्यमनिनीष्यसे निनीष्येथे निनीष्यध्वे
उत्तमनिनीष्ये निनीष्यावहे निनीष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनिनीषत् अनिनीषताम् अनिनीषन्
मध्यमअनिनीषः अनिनीषतम् अनिनीषत
उत्तमअनिनीषम् अनिनीषाव अनिनीषाम


आत्मनेपदेएकद्विबहु
प्रथमअनिनीषत अनिनीषेताम् अनिनीषन्त
मध्यमअनिनीषथाः अनिनीषेथाम् अनिनीषध्वम्
उत्तमअनिनीषे अनिनीषावहि अनिनीषामहि


कर्मणिएकद्विबहु
प्रथमअनिनीष्यत अनिनीष्येताम् अनिनीष्यन्त
मध्यमअनिनीष्यथाः अनिनीष्येथाम् अनिनीष्यध्वम्
उत्तमअनिनीष्ये अनिनीष्यावहि अनिनीष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनिनीषेत् निनीषेताम् निनीषेयुः
मध्यमनिनीषेः निनीषेतम् निनीषेत
उत्तमनिनीषेयम् निनीषेव निनीषेम


आत्मनेपदेएकद्विबहु
प्रथमनिनीषेत निनीषेयाताम् निनीषेरन्
मध्यमनिनीषेथाः निनीषेयाथाम् निनीषेध्वम्
उत्तमनिनीषेय निनीषेवहि निनीषेमहि


कर्मणिएकद्विबहु
प्रथमनिनीष्येत निनीष्येयाताम् निनीष्येरन्
मध्यमनिनीष्येथाः निनीष्येयाथाम् निनीष्येध्वम्
उत्तमनिनीष्येय निनीष्येवहि निनीष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनिनीषतु निनीषताम् निनीषन्तु
मध्यमनिनीष निनीषतम् निनीषत
उत्तमनिनीषाणि निनीषाव निनीषाम


आत्मनेपदेएकद्विबहु
प्रथमनिनीषताम् निनीषेताम् निनीषन्ताम्
मध्यमनिनीषस्व निनीषेथाम् निनीषध्वम्
उत्तमनिनीषै निनीषावहै निनीषामहै


कर्मणिएकद्विबहु
प्रथमनिनीष्यताम् निनीष्येताम् निनीष्यन्ताम्
मध्यमनिनीष्यस्व निनीष्येथाम् निनीष्यध्वम्
उत्तमनिनीष्यै निनीष्यावहै निनीष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनिनीष्यति निनीष्यतः निनीष्यन्ति
मध्यमनिनीष्यसि निनीष्यथः निनीष्यथ
उत्तमनिनीष्यामि निनीष्यावः निनीष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनिनीष्यते निनीष्येते निनीष्यन्ते
मध्यमनिनीष्यसे निनीष्येथे निनीष्यध्वे
उत्तमनिनीष्ये निनीष्यावहे निनीष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनिनीषिता निनीषितारौ निनीषितारः
मध्यमनिनीषितासि निनीषितास्थः निनीषितास्थ
उत्तमनिनीषितास्मि निनीषितास्वः निनीषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनिनिनीष निनिनीषतुः निनिनीषुः
मध्यमनिनिनीषिथ निनिनीषथुः निनिनीष
उत्तमनिनिनीष निनिनीषिव निनिनीषिम


आत्मनेपदेएकद्विबहु
प्रथमनिनिनीषे निनिनीषाते निनिनीषिरे
मध्यमनिनिनीषिषे निनिनीषाथे निनिनीषिध्वे
उत्तमनिनिनीषे निनिनीषिवहे निनिनीषिमहे

कृदन्त

क्त
निनीषित m. n. निनीषिता f.

क्तवतु
निनीषितवत् m. n. निनीषितवती f.

शतृ
निनीषत् m. n. निनीषन्ती f.

शानच्
निनीषमाण m. n. निनीषमाणा f.

शानच् कर्मणि
निनीष्यमाण m. n. निनीष्यमाणा f.

लुडादेश पर
निनीष्यत् m. n. निनीष्यन्ती f.

अनीयर्
निनीषणीय m. n. निनीषणीया f.

यत्
निनीष्य m. n. निनीष्या f.

तव्य
निनीषितव्य m. n. निनीषितव्या f.

लिडादेश पर
निनिनीष्वस् m. n. निनिनीषुषी f.

लिडादेश आत्म
निनिनीषाण m. n. निनिनीषाणा f.

अव्यय

तुमुन्
निनीषितुम्

क्त्वा
निनीषित्वा

ल्यप्
॰निनीष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria